શ્રીમદ્‌ભાગવતપુરાણ

अथैकोनपञ्चाशत्तमोऽध्यायः

श्रीशुक उवाच

स गत्वा हास्तिनपुरं पौरवेन्द्र यशोऽङ्कितम्

ददर्श तत्राम्बिकें सभीष्मं विदुरं पृथाम् १

सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम्

कर्नं सुयोधनं द्रौ णिं पाण्डवान्सुहृदोऽपरान् २

यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः

सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ३

उवास कतिचिन्मासान्राज्ञो वृत्तविवित्सया

दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ४

तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान्

प्रजानुरागं पार्थेषु न सहद्भिश्चिकीऋषितम् ५

कृतं च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम्

आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ६

पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम्

उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ७

अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे

भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ८

भ्रात्रेयो भगवान्कृष्णः शरण्यो भक्तवत्सलः

पैतृष्वस्रेयान्स्मरति रामश्चाम्बुरुहेक्षणः ९

सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव

सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् १०

कृष्ण कृष्ण महायोगिन्विश्वात्मन्विश्वभावन

प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ११

नान्यत्तव पदाम्भोजात्पश्यामि शरणं नृणाम्

बिभ्यतां मृत्युसंसारादीस्वरस्यापवर्गिकात् १२

नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने

योगेश्वराय योगाय त्वामहं शरणं गता १३

श्रीशुक उवाच

इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम्

प्रारुदद्दुःखिता राजन्भवतां प्रपितामही १४

समदुःखसुखोऽक्रूरो विदुरश्च महायशाः

सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः १५

यास्यन्राजानमभ्येत्य विषमं पुत्रलालसम्

अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् १६

अक्रूर उवाच

भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन

भ्रातर्युपरते पाण्डावधुनासनमास्थितः १७

धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन्

वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि १८

अन्यथा त्वाचरंल्लोके गर्हितो यास्यसे तमः

तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च १९

नेह चात्यन्तसंवासः कस्यचित्केनचित्सह

राजन्स्वेनापि देहेन किमु जायात्मजादिभिः २०

एकः प्रसूयते जन्तुरेक एव प्रलीयते

एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् २१

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः

सम्भोजनीयापदेशैर्जलानीव जलौकसः २२

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम्

तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः २३

स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः

असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः २४

तस्माल्लोकमिमं राजन्स्वप्नमायामनोरथम्

वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो २५

धृतराष्ट्र उवाच

यथा वदति कल्याणीं वाचं दानपते भवान्

तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् २६

तथापि सूनृता सौम्य हृदि न स्थीयते चले

पुत्रानुरागविषमे विद्युत्सौदामनी यथा २७

ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान्

भूमेर्भारावताराय योऽवतीर्णो यदोः कुले २८

यो दुर्विमर्शपथया निजमाययेदं

सृष्ट्वा गुणान्विभजते तदनुप्रविष्टः

तस्मै नमो दुरवबोधविहारतन्त्र

संसारचक्रगतये परमेश्वराय २९

श्रीशुक उवाच

इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः

सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ३०

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम्

पाण्दवान्प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः