home share

પરિશિષ્ટ ૪

માસ, તિથિ તથા વારનાં સંસ્કૃત નામો

માસ

१. कार्तिकमासे

२. मार्गशीर्षमासे

३. पौषमासे

४. माघमासे

५. फाल्गुनमासे

६. चैत्रमासे

७. वैशाखमासे

८. ज्येष्ठमासे

९. आषाढमासे

१०. श्रावणमासे

११. भाद्रपदमासे

१२. आश्विनमासे

१३. अधिकमासे-पुरुषोत्तममासे

 

તિથિઓ

१. प्रतिपदायां तिथौ

२. द्वितीयायां तिथौ

३. तृतीयायां तिथौ

४. चतुर्थ्यां तिथौ

५. पञ्चम्यां तिथौ

६. षष्ठ्यां तिथौ

७. सप्तम्यां तिथौ

८. अष्टम्यां तिथौ

९. नवम्यां तिथौ

१०. दशम्यां तिथौ

११. एकादश्यां तिथौ

१२. द्वादश्यां तिथौ

१३. त्रयोदश्यां तिथौ

१४. चतुर्दश्यां तिथौ

१५. पूर्णिमायां तिथौ

१६. अमावास्यायां तिथौ

 

વાર

१. रवि – सूर्यवासरे

२. सोम – चन्द्रवासरे

३. मङ्गल – भौमवासरे

४. बुध - सौम्यवासरे

५. गुरु – बृहस्पतिवासरे

६. शुक्र – भृगुवासरे

७. शनि - मन्दवासरे

SECTION

પ્રકાશકીય

શ્રી મહાપૂજા

मङ्गलम्

आचमनम्

प्राणायामः

शान्तिपाठः

स्वस्तिवाचनम्

कङ्‌कणबन्धनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

दिग्रक्षणम्

कलशोपस्थापनम्

मार्जनम्

दीपादि-उपस्थापनम्

श्रीस्वामिनारायणपूजनम्

न्यासविधिः

संकल्पः

ध्यानम्

आवाहनं स्थापनं च

आसनम्

पाद्यम्

अर्घ्यम्

आचमनीयम्

स्नानम्

एकतन्त्रेण मिलितपञ्चामृत-स्नानविधिः

पृथक् पृथङ्मन्त्रेण पञ्चामृत-स्नानविधिः

जपाभिषेकः – सहजानन्दनामावलिपाठः

नामरटनम्

नीराजनम्

साष्टाङ्गनमस्कारविधिः

प्रदक्षिणा

मन्त्रपुष्पाञ्जलिः

प्रार्थनापूर्वकनमस्काराः

कर्तृत्वादिमननम्

सम्पूर्णतावाचनम्

अर्पणम्

आशीर्वादाः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

श्रीहरिप्रार्थनास्तोत्रम्

भक्तिदेवीकृतस्तुतिः

बोचासणमन्दिरप्रतिष्ठान्ते ब्रह्मस्वरूपशास्त्रिमहाराजकृतस्तुतिः

सहजानन्दनामावलिस्तोत्रम्

पारायणपूजनविधिः।

स्वस्तिवाचनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

ध्यानम्

आवाहनं स्थापनं च

नीराजनम्

प्रार्थनापूर्वकनमस्काराः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

पारायण-पूर्णाहुति-संकल्पः

પરિશિષ્ટ ૧ - સ્તોત્રો

પરિશિષ્ટ ૨ - સહજાનંદનામાવલિ સ્તોત્રમ્

પરિશિષ્ટ ૩ - પારાયણ પૂજનવિધિ

પરિશિષ્ટ ૪ - માસ, તિથિ તથા વારનાં સંસ્કૃત નામો

પરિશિષ્ટ ૫ - મહાપૂજાવિધિની સામગ્રી

પરિશિષ્ટ ૬ - મહાપૂજાવિધિનું મંડળપટ