home share

कीर्तन मुक्तावली

वैदिक मंत्रो

• हरिः ॐ भद्रङ् कर्णेभिः श्रृणुयाम देवा, भद्रम्पश्येमाक्षभि र्यजत्राः ।

 स्थिरैरङ्‍गैस्तुष्टुवागुँसस्तनूभि र्व्यशेमहि देवहितँदायुः ॥

• हरिः ॐ स्वस्ति नऽईन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः ।

 स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः, स्वस्ति नो बृहस्पति र्दधातु ॥

• हरिः ॐ द्यौः शान्तिरन्तरिक्षगूँ शान्तिः पृथिवी, शान्तिरापः शान्ति

 रोधयः शान्तिः । वनस्पतयः शान्ति र्विश्वे देवाः, शान्ति र्ब्रह्म

 शान्तिः सर्वगूँ, शान्तिः शान्तिरेव शान्तिः सामा, शान्तिरेधि ॥

• हरिः ॐ तो यतः समीहसे ततो नोऽअभयङ् कुरु ।

 शन्नः कुरु प्रजाभ्यो भयन्नः पशुभ्यः ॥

• हरिः ॐ विश्वानि देव! सवित र्दुरितानि परासुव ।

द्‍भद्रन्तन्नऽ आसुव ॥

• हरिः ॐ मधु वाताऽऋतायते, मधु क्षरन्ति सिन्धवः ।

 माध्वी र्नः सन्त्वोधीः ॥ मधु नक्तमुतोसो,

 मधुमत्पार्थिवगूँ रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो

 वनस्पतिर्म्मधु माँऽअस्तु सूर्यः । माध्वी र्गावो भवन्तु नः ॥

• हरिः ॐ तच्चक्षु र्देवहितम्पुरस्ताच्छुक्‌मुच्चरत् ।

 पश्येम शरदः शतञ्‍जीवेम शरदः शतगूँ, श्रृणुयाम शरदः

 शतमदीनाः, स्याम शरदः शतम्भूयश्च शरदः शतात् ॥

• ॐ सङ्‍गच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।

 देवाभागं यथा पूर्वे सञ्‍जानाना उपासते ॥

• ॐ समानो मन्त्रः समितिः समानी, समानं मनः सह चित्तमेषाम् ।

 समानं मन्त्रमभिमन्त्रये वः, समानेन वो हविषा जुहोमि ॥

• ॐ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु

 वो मनो, यथा वः सुसहासति ॥ (ऋक् - १०/१९१/२-४)

• ॐ सह नाववतु, सह नौ भुनक्तु, सह वीर्यङ्‍करवावहै ।

 तेजस्वि नावधीतमस्तु, मा विद्विषावहै,

 ॐ शान्तिः शान्तिः शान्तिः ॥

• ॐ ईशावास्यमिदं सर्वं यत्किञ्‍च जगत्याञ्‍जगत् ।

 तेन त्यकतेन भुञ्‍जीथा, मा गृधः कस्यस्विद् धनम् ॥

• ॐ असतो मा सद्‍गमय, तमसो मा ज्योति र्गमय, मृत्यो र्मा

 अमृतङ्‍गमय । ॐ शान्तिः शान्तिः शान्तिः ॥

• ॐ तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि ।

 बलमसि बलं मयि धेहि । ओजोऽसि ओजोमयि धेहि ।

 मन्युरसि मन्युं मयि धेहि । सहोऽसि सहो मयि धेहि ।

• ॐ अग्ने् नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान् ।

 युयोध्यस्मज्जुहुराण मेनो भूयिष्ठान्ते नमऽउक्तिं विधेम ॥

Vaidik Mantro

• Hari aum bhadrang karnebhihi shreṇuyāma devā,

 Bhadram-pashye-mākshabhī jajatrāhā;

 Sthirai-rangai-stushṭuvā-gunsastanu-bhir

 vyashemahi devahitan-jadāyuhu.

• Hari aum svastī naīndro vredhdha-shravāhā,

 Svastī naha pūkhā vishvavedāha;

 Svastī nastā-rakshyo-arīshṭa-nemihi,

 Svastī no brehaspatir dadhātu.

• Hari aum dyouhou shānti-rantariksha-gushāntihi prethivī,

 Shantir āpaha shānti rokhadhayaha shāntihi;

 Vanaspatayaha shāntir, vishve devāhā, shāntir Brahma

 shānti sarvagun, shāntihi shāntirev shāntihi sāmā,

 shāntiredhi.

• Hari aum jato yataha samīhase tato no-abhayan kuru;

 Shannaha kuru prajābhyo bhayannaha pashubhyaha.

• Hari aum vishvānī deva! Savitar duritānī parāsuva;

 Jadbhadran-tanna āsuva.

• Hari aum madhu vātā rutāyate,

 madhu ksharanti sindhavaha;

 Mādhvīr naha santvokhadhihi.

 Madhu naktamutokhaso, madhumat-pārthivagun rajaha;

 Madhu dhyourastu naha pitā.

 Madhumānno vanaspatir-madhu mān astu sūrjaha;

 Mādhvīr gāvo bhavantu naha.

• Hari aum tachchakshur

 devahitam-purastā-chchhukramu-chcharat;

 Pashyema sharadaha shatan-jīvema sharadaha shatagūn,

 Shrunuyāma sharadaha shatama-dīnāhā,

 Syām shardaha shatam-bhuyascha sharadaha shatāt.

• Aum sangachhadhvam samvadadhvam

 sam vo manānsī jānatām;

 Devābhāgam yathā pūrve sanjānānā upāsate.

• Aum samāno mantraha samitihi samānī,

 Samānam manaha saha chittameshām;

 Samānam mantramabhimantraye vaha,

 Samānena vo havishā juhomi.

• Aum samānī va ākūtihi samānā hradayānī vaha;

 Samānamastu vo mano, yathā vaha susahāsati.

• Aum saha nāvavatu, saha nau bhunaktu,

 Saha vīryankarvāvahai;

 Tejasvi nāvadhītamastu, mā vidhvishāvahai,

 Aum shāntihi shāntihi shāntihi.

• Aum īshāvāsyamidam sarvam yatkincha jagatyānjagat;

 Tena tyaktena bhunjithā, mā grudha kasyasvid dhanam.

• Aum asto mā sadgamaya, tamaso mā jyotir gamaya,

 mrutyor mā amrutangamaya;

 Aum shāntihi shāntihi shāntihi.

• Aum tejo si tejo mayi dhehi;

 Vīryamasi vīryan mayi dhehi;

 Balamasī balam mayi dhehī;

 Ojosī ojomayi dhehi;

 Manyurasi manyu mayi dhehī;

 Sahosī saho mayi dhehī.

• Aum agne naya supathā rāyeasmān

 vishvāni deva vayunāni vidvān;

 Juyoḍhysmajjuhurāṇ meno

 bhuyishthānte namauktim vidhema.

Kirtan Selection

Category