home share

कीर्तन मुक्तावली

ब्राह्मे मुहूर्ते शयनं विहाय (श्रीनीलकंठ चिन्तनाष्टकम्)

2-19001: श्री दीनानाथ भट्ट

ब्राह्मे मुहूर्ते शयनं विहाय

 निजस्वरूपं हृदि चिन्तयित्वा ।

स्नातं विशुद्धं प्रचुराभिरद्‍भिः

 श्रीनीलकंठं हृदि चिन्तयामि ॥१॥

श्वेतं च सूक्ष्मं परिधाय वासः

 सितं द्वितीयं वसनं वसित्वा ।

चतुष्क - पीठाद् द्रुतमुत्तरन्तं

 श्रीनीलकंठं हृदि चिन्तयामि ॥२॥

आशूपविश्या - मलनैजपीठे

 विधाय सन्नैष्ठिक-कर्म नित्यम् ।

नारायणं मालिकया स्मरन्तं

 श्रीनीलकंठं हृदि चिन्तयामि ॥३॥

सुगन्धिना केसर - चन्दनेन

 सन्मल्लिका - चंपकपुष्पहारैः ।

संपूज्यमानं निजभक्तवर्यैः

 श्रीनीलकंठं हृदि चिन्तयामि ॥४॥

कर्णे दधानं कुसुमावतंसं

 शिरःपटे कैसुम-शेखरालिम् ।

कंठे च नानाविध - पुष्पहारान्

 श्रीनीलकंठं हृदि चिन्तयामि ॥५॥

भक्ष्यैश्च भोज्यैः सह लेह्यचोष्यै-

 र्द्रष्ट्वा पुरा भोजनभाजनं च ।

पूरी - मदन्तं च ससूपभक्तं

 श्रीनीलकंठं हृदि चिन्तयामि ॥६॥

भक्तैरनेकै र्मुनिभिर्गृहस्थैर्

 वृत्तं सभायं भगणैरिवेन्दुम् ।

सहास - वक्त्राम्बुज - चारुनैत्रं

 श्रीनीलकंठं हृदि चिन्तयामि ॥७॥

निःसीम - कारुण्य - सुधामयेन

 विलोकनेनातिमुदा स्वभक्तम् ।

बद्धांजलिं दीनमवेक्षमाणं

 श्रीनीलकंठं हृदि चिन्तयामि ॥८॥

Brāhme muhūrte shayanam vihāy (Shrī Nīlkanṭh Chintanāṣhṭakam)

2-19001: Shri Dinanath Bhatt

Brāhme muhūrte shayanam vihāya

 Nijswarūpam hṛudi chintayitvā |

Snātam vishuddham prachurābhiradbhihi

 Shrī Nīlkanṭham hṛudi chintayāmi ||1||

Shvetam cha sūkṣhmam paridhāy vāsaha

 Sitam dvitīyam vasanam vasitvā |

Chatuṣhka - pīṭhād drutamuttarantam

 Shrī Nīlkanṭham hṛudi chintayāmi ||2||

Āshūpavishyā - malanaijapīṭhe

 Vidhāya sannaiṣhṭhika-karma nityam |

Nārāyaṇam mālikayā smarantam

 Shrī Nīlkanṭham hṛudi chintayāmi ||3||

Sugandhinā kesar - chandanena

 Sanmallikā - champaka-puṣhpahāraih |

Sampūjyamānam nija-bhaktavaryaih

 Shrī Nīlkanṭham hṛudi chintayāmi ||4||

Karṇe dadhānam kusumāvatansam

 Shirah-paṭe kaisuma-shekharālim |

Kanṭhe cha nānāvidh - puṣhpahārān

 Shrī Nīlkanṭham hṛudi chintayāmi ||5||

Bhakṣhyaishcha bhojyaih sah lehya-choṣhyai-

 Rdraṣhṭvā purā bhojana-bhājanam cha |

Pūrī - madantam cha sasūpabhaktam

 Shrī Nīlkanṭham hṛudi chintayāmi ||6||

Bhaktairanekai rmunibhir-gṛuhasthair

 Vṛuttam sabhāyam bhagaṇairivendum |

Sahās - vaktrāmbuj - chārunaitram

 Shrī Nīlkanṭham hṛudi chintayāmi ||7||

Nihsīm - kāruṇya - sudhāmayena

 Vilokanenātimudā swabhaktam |

Baddhānjalim dīnamavekṣhamāṇam

 Shrī Nīlkanṭham hṛudi chintayāmi ||8||

Kirtan Selection

Category