home share

कीर्तन मुक्तावली

भवसंभव भीतिभेदनं - गुरुभजन स्तोत्र

1-4003: श्री दीनानाथ भट्ट

भवसंभव भीतिभेदनं सुखसम्पत्करुणा निकेतनम् ।

व्रतदानतपःक्रियाफलं सहजानन्दगुरुं भजे सदा ॥१॥

करुणामय-चारु-लोचनं शरणायात-जनार्ति-मोचनम् ।

पतितोद्धरणाय तत्परं सहजानन्दगुरुं भजे सदा ॥२॥

निजतत्त्वपथावबोधनं जनतायाः स्वत एव दुर्गमम् ।

इतिचिन्त्य गृहीतविग्रहं सहजानन्दगुरुं भजे सदा ॥३॥

विधिशम्भुमुखैरनिग्रहं भवपाथोधि - परिभ्रमाकुलम् ।

अपिधार्य मनो नरप्रभं सहजानन्दगुरुं भजे सदा ॥४॥

निजपादपयोजकीर्तनं सततं स्याद् भवजीवगोचरम् ।

इति यः कुरुते क्रतूत्सवं सहजानन्दगुरुं भजे सदा ॥५॥

बहिरीक्षणलोकमानुषं निजदत्ताम्बकदर्शिनां हरिम् ।

भजनीयपदं जगद्‍गुरुं सहजानन्दगुरुं भजे सदा ॥६॥

शरणागतपापपर्वतं गणयित्वा न तदीयसद्‍गुणम् ।

अणुमप्यतुलं हि मन्यते सहजानन्दगुरुं भजे सदा ॥७॥

भव-वारिधि-मोक्ष-साधनं गुरुराज-प्रकट-स्वसङ्‍गमम् ।

प्रकटीकृतवान् कृपावाशः सहजानन्दगुरुं भजे सदा ॥८॥

भगवन् कृपया त्वया कृतं जनतायामुपकारमीदृशम् ।

क्षमते प्रतिकर्तुमत्र कः कुरुते कीनजनस्ततोऽञ्‍जलिम् ॥९॥

Bhavasambhava bhītibhedanam - Gurubhajan Stotra

1-4003: Shri Dinanath Bhatt

Bhavasambhava bhītibhedanam sukhasampatkaruṇā niketanam;

 Vratadānatapakriyāfalam Sahajānandagurum bhaje sadā. 1

Karuṇāmaya-chāru-lochanam sharaṇāyāta-janārti-mochanam;

 Patitoddharaṇāya tatparam Sahajānandagurum bhaje sadā. 2

Nijatattvapathāvabodhanam janatāyā svat eva durgamam;

 Ītichintya gruhitavigraham Sahajānandagurum bhaje sadā. 3

Vidhishambhumukhairanigraham bhavapāthodhi-paribhramākulam

 Apidhārya mano naraprabham Sahajānandagurum bhaje sadā. 4

Nijapādapayojkīrtanam satatam syād bhavajivagocharam;

 Īti yaha kurute kratutsavam Sahajānandagurum bhaje sadā. 5

Bahirikshaṇalokamānusham nijadattāmbakadarshinām Harim;

 Bhajanīyapadam jagadgurum Sahajānandagurum bhaje sadā. 6

Sharaṇāgatapāpaparvatam gaṇayitvā na tadiyasadguṇam;

 Aṇumapyatulam hi manyate Sahajānandagurum bhaje sadā. 7

Bhava-vāridhi-moksha-sādhanam gururāja-prakata-svasangamam;

 Prakaṭīkrutavān krūpāvashah Sahajānandagurum bhaje sadā. 8

Bhagavan krūpayā tvayā krutam janatāyāmupakāramidrusham;

Kshamate pratikartumatra kah kurute dinajanastatonjalim. 9

Kirtan Selection

Category