share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 5

Anvay-Vyatireknu

Samvat 1877nā Shrāvaṇ vadi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā uttarāde dvār oraḍānī osarīye ḍholiyā upar virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe prashna pūchhyo je, “Vāsanānī nivṛutti thayāno evo sho jabaro upāya chhe je ek upāyne viṣhe sarve sādhan āvī jāy?” Pachhī Shrījī Mahārāj bolyā je, “Jene shraddhā tathā Hari ane harijannā vachanne viṣhe vishvās tathā Bhagwānne viṣhe prīti tathā Bhagwānnā swarūpnu māhātmya e chār vānā jenā hṛudaymā hoy tenī vāsanā nivṛutta thaī jāy chhe. Temā paṇ jo ek māhātmya atishay draḍh hoy, to shraddhā tathā vishvās tathā prīti e traṇ dūbaḷā hoy to paṇ mahābaḷavān thāy chhe; ane māhātmya vinānī bhakti jo zāzī jaṇātī hoy to paṇ ante nāsh thaī jāy chhe. Jem das-bār varṣhnī kanyā hoy ne tene kṣhay-rog thāy, pachhī te kanyā yuvān thayā mor ja marī jāy paṇ yuvān thāy nahī; tem jene māhātmya vinānī bhakti hoy te paṇ paripakva thatī thatī nāsh thaī jāy chhe. Ane jenā hṛudaymā māhātmye sahit Bhagwānnī bhakti hoy to bījā kalyāṇkārī guṇ na hoy to paṇ tenā hṛudaymā sarve āve chhe. Ane jo māhātmye sahit bhakti jenā hṛudaymā nathī, to sham-damādik je kalyāṇkārī rūḍā guṇ te tenā hṛudaymā chhe toy paṇ nahī jevā ja chhe; kem je, ante nāsh pāmī jashe. Māṭe ek māhātmye sahit bhakti hoy to tenī vāsanā paṇ nivṛutta thaī jāy ane kalyāṇkārī je guṇ te sarve āvīne hṛudayne viṣhe nivās karīne rahe. Te māṭe māhātmye sahit Bhagwānnī bhakti e ja vāsanā ṭāḷyānu mahāmoṭu achaḷ sādhan chhe.”

Pachhī Swayamprakāshānand Swāmīe prashna pūchhyo je, “Jīv anvaypaṇe kem chhe ne vyatirekpaṇe kem chhe? Ane īshvar anvaypaṇe kem chhe ne vyatirekpaṇe kem chhe? Akṣharbrahma anvaypaṇe kem chhe ne vyatirekpaṇe kem chhe? Ane Puruṣhottam Bhagwānne anvaypaṇe kem jāṇavā ne vyatirekpaṇe kem jāṇavā?” Pachhī Shrījī Mahārāj bolyā je, “Janma-maraṇnu bhoktā evu je jīvnu swarūp te anvay jāṇavu; ane achhedya, abhedya, avināshī evu je jīvnu swarūp te vyatirek jāṇavu. Ane virāṭ, sūtrātmā ane avyākṛut e traṇ sharīrmā ekraspaṇe varte e īshvarnu anvay swarūp jāṇavu; ane pinḍ-brahmānḍthī par Sachchidānandpaṇe karīne je nirūpaṇ karyu chhe te īshvarnu vyatirek swarūp jāṇavu. Ane Prakṛuti-Puruṣh tathā Sūrya-Chandrādik sarve devatā tenu je prerak te Akṣharnu anvay swarūp jāṇavu; ane je swarūpne viṣhe Puruṣh-Prakṛuti ādye kāī upādhi rahetī nathī, ek Puruṣhottam Bhagwān ja rahe chhe, e Akṣharnu vyatirek swarūp chhe. Ane baddha jīv tathā mukta jīv e benā hṛudaymā sākṣhīrūp thakā rahyā chhe ane baddhapaṇu ne muktapaṇu jene aḍatu nathī, tem ja īshvarnā ne Akṣharnā hṛudaymā sākṣhīrūpe rahyā chhe ane te te upādhi23 thakī rahit chhe, e Puruṣhottamnu anvay swarūp chhe; ane jīv, īshvar ne Akṣhar te thakī par je Akṣharātīt swarūp e Puruṣhottamnu vyatirek swarūp jāṇavu. Evī rīte anvay-vyatirekpaṇu chhe.”

Pachhī vaḷī Muktānand Swāmīe pūchhyu je, “Bhagwānnā darshanno je mahimā tathā Bhagwānnā nām-smaraṇno je mahimā tathā Bhagwānnā sparshano je mahimā te Bhagwānnā bhaktane arthe chhe ke sarve jīvne sāru chhe?” Pachhī Shrījī Mahārāj bolyā je, “Darshanādikno to bhed judo ja chhe. Te kahīe te sāmbhaḷo je, jyāre e darshanno karanāro Bhagwānnā darshan kare chhe tyāre enu man chhe te draṣhṭi dvāre āvīne te sahit draṣhṭi jo darshan kare to te darshan evu thāy chhe je, visāre toy paṇ vīsare nahī. Evī rīte mane sahvartamān tvachā sparsh kare to te sparsh paṇ vīsare nahī. Jem Gopānganāonā Bhagwān pratye Bhāgwatmā vachan chhe je, ‘He Bhagwan! Je divasthī tamārā charaṇno sparsh thayo chhe te divas thakī tam vinā je je sansārnā sukh chhe te amane viṣh jevā lāge chhe.’24 Evī rīte sarve gnān-indriye karīne mane sahvartamān je darshan-sparsh-shravaṇādik thāy chhe te koī kāḷe vīsarī jatā nathī. Jem agnānī jīv hoy teṇe mane sahvartamān je panch gnān-indriyo teṇe karīne je je viṣhay bhogavyā hoy, te visāre to paṇ vīsare nahī; evī rīte Bhagwānnu paṇ mane sahvartamān je darshanādik kare chhe tene ja darshanādik jāṇavu. Ane bījāne to darshan thayu chhe toy paṇ na thayā jevu chhe; kā je, je same eṇe darshan karyā te same tenu man to kyāī ye faratu hatu. Māṭe e darshan ene kā to ek divasmā vīsarī jashe athavā pāch divasmā athavā pachās divasmā athavā chha mahināmā athavā varṣhmā athavā pāch varṣhmā jarūr vīsarī jashe, paṇ ante raheshe nahī. Māṭe je māhātmya jāṇīne, atishay prītie karīne, mane sahit draṣhṭi ādik gnān-indriye karīne darshan-sparshādik kare chhe, tene ja temanu faḷ chhe. Ane bījāne to je Parameshvarnā darshanādik thāy chhe tenu bījbaḷ thāy chhe ane yathārth mahimā to je mane sahvartamān darshanādik kare chhe tene arthe chhe.”

॥ Iti Vachanamrutam ॥ 5 ॥ 83 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

23. Bandhan; jīv tathā īshvarmā rahel agnānjanya malinatā.

24. Bhāgwat: 10/29/36. Thoḍāk shabdabhed sāthe ā bhāvnā Gopīonā vachano ā sandarbh kramānkmā prāpt thāy chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase