share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 77

Gnānne Othye Dharma Khoṭā na Karavānu

Samvat 1876nā dvitīya Jyeṣhṭh vadi 30 Amāvāsyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ āthamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane Muni māhomāhī prashna-uttar karatā hatā. Pachhī ek munie aṇsamajaṇe karīne Bhagwānnā nishchaynu baḷ laīne dharmane khoṭā jevā karavā mānḍyā. Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā gnānnī oṭya310 laīne je dharmane khoṭā karī nākhe tene asur jāṇavo. Ane Bhagwānnā swarūpmā to evā kalyāṇkārī anant guṇ rahyā chhe. Te Shrīmad Bhāgwatne viṣhe Pratham Skandhmā Pṛuthvīe Dharma pratye kahyā chhe.311 Māṭe jene Bhagwānno āsharo hoy temā to Bhagwānnā kalyāṇkārī guṇ āve chhe. Ane jene Bhagwānnā swarūpno nishchay hoy temā Ekādash Skandhmā kahyā evā je sādhunā trīs lakṣhaṇ312 te āve chhe. Māṭe jemā trīs lakṣhaṇ santnā na hoy tene pūro sādhu na jāṇavo. Ane jene Bhagwānno nishchay hoy tenā haiyāmā to Prabhunā kalyāṇkārī guṇ jarūr āve ane jyāre Prabhunā guṇ santmā āve tyāre te sādhu trīs lakṣhaṇe yukta hoy. Māṭe ājthī je koī panch vartamānrūp je dharma tene mūkīne gnānnu ke bhaktinu baḷ leshe te gurudrohī, vachandrohī chhe. Ane evī dharmabhang vāt je koī karato hoy tene vimukh kahevo. Ane em kahevu je, ‘Tame to asurno pakṣh līdho chhe te ame nahī mānīe,’ em kahīne te adharmīnī vātne khoṭī karī nākhavī.”

Pachhī sante prashna pūchhyo je, “He Mahārāj! Koīk Bhagwānno ati draḍh bhakta hoy ne deh mūkavā ṭāṇe tene pīḍā thaī āve chhe ane bolyānu paṇ kāī ṭhekāṇu rahetu nathī, ane koīk to kāī pāko haribhakta jaṇāto na hoy ne te deh mūkavāne same to ati samarth jaṇāy chhe ne atishay Bhagwānnā pratāpne jāṇīne ne Bhagwānno mahimā mukhe kahīne sukhiyo thako deh mūke chhe, enu shu kāraṇ chhe? Je sāro hoy tenu ant same sāru na dekhāy ane jevo-tevo hoy tenu ant same sāru dekhāy chhe enu kāraṇ kaho. E prashna chhe.” Pachhī Shrījī Mahārāj bolyā je, “Desh, kāḷ, kriyā, sang, dhyān, mantra, dīkṣhā ane shāstra313 e āṭh jevā hoy tevī puruṣhnī mati thāy chhe; te jo sārā hoy to sārī mati thāy chhe ane bhūnḍā hoy to bhūnḍī mati thāy chhe. Ane puruṣhnā hṛudayne viṣhe Parameshvarnī māyānā preryā thakā chāre Yugnā dharma vārāfartī vartatā hoy; te jo ant same Satya Yugno dharma āvī jāy to mṛutyu bahu shobhī ūṭhe ane Tretā ne Dvāparno dharma āve to tethī thoḍu shobhe ane Kaḷino dharma mṛutyu same āve to atishay bhūnḍu dekhāy; em ant same sāru-narasu te to kāḷe karīne chhe athavā jāgrat, swapna ane suṣhupti e traṇ avasthā chhe. Temā jo ant same jāgrat avasthā vartatī hoy to pāpī hoy te paṇ bolatā-chālatā deh mūke chhe, ane ant same swapna avasthā vartatī hoy to zankhyā jevu kāī ne kāī bolato thako Bhagwānno bhakta hoy to paṇ deh mūke, ane ant same suṣhupti avasthā pradhān varte to Bhagwānno bhakta hoy athavā vimukh hoy to paṇ ghenmā ne ghenmā rahīne deh mūke paṇ sāru ke narasu kāī bolāy nahī. Ane antkāḷe e traṇ avasthā thakī par ane brahmarūp evo potānā jīvātmāne sākṣhātkār mānato thako je deh mūke, te to jevī īshvarnī sāmarthī hoy tevī sāmarthī jaṇāvīne deh mūke chhe. Ane em brahmarūp thaīne ne sāmarthī jaṇāvīne deh mūkavo te Bhagwānnā bhaktane ja thāy chhe, paṇ bījā vimukh jīvne em thāy ja nahī. Evī rīte kāḷe karīne ant same sāru-narasu jaṇāy chhe athavā avasthāone yoge karīne sāru-narasu jaṇāy chhe. Ane vimukh hoy ne tene antkāḷe jāgrat avasthā vartatī hoy ne bolato bolato deh mūke teṇe karīne kāī tenu kalyāṇ thatu nathī, vimukh to sārī rīte deh mūke athavā bhūnḍī rīte mūke paṇ narake ja jāy. Ane Bhagwānno bhakta hoy te bolato bolato deh mūke athavā zankhyā jevu bolīne deh mūke athavā shūnyamaun rahīne deh mūke paṇ tenu kalyāṇ ja chhe paṇ emā kāī sanshay nathī, em Bhagwānnā bhaktane jāṇavu. Ane Bhagwānno bhakta hoy tene ant same swapnādikne yoge karīne uparthī pīḍā jevu jaṇātu hoy paṇ ene antarmā to Bhagwānne pratāpe karīne ati ānand vartato hoy. Māṭe nakkī haribhakta hoy ne ant same lāvā-zankhā karato thako deh mūke paṇ enā kalyāṇmā leshmātra sanshay rākhavo nahī.”

॥ Iti Vachanamrutam ॥ 77 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

310. Othya - āshray, baḷ.

311. Juo Vachanāmṛut G. Pra. 62, ṭīpaṇī-235. [Bhāgwat: 1/16/26-28. 1. Satyam - sarva jīv-prāṇī-mātranu hit karavu, satya bolavu. 2. Shaucham - pavitratā, nirdoṣhpaṇu. 3. Dayā - anyanā dukho dūr karavānī vṛutti. 4. Kṣhāntih - aparādhīonā aparādh sahan karavā. 5. Tyāgah - yāchako pratye udāratā athavā Paramātmāne ātmasamarpaṇ. 6. Santoṣhah - sadāy kleshe rahitpaṇu. 7. Ārjavam - man, vāṇī ane sharīrnu ekrūppaṇu. eṭale jevu manmā tevu ja vāṇīmā ane tevī ja kriyā karavī; arthāt saraḷtā. 8. Shamah - manno sanyam. 9. Damah - ākh vagere bāhya indriyo par sanyam. 10. Tapah - sharīr tathā manne klesh thāy tevā vratādi karavā. 11. Sāmyam - shatru-mitra pratye samān bhāv. 12. Titikṣhā - sukh-dukh jevā dvandvothī parābhav nahi pāmavāpaṇu, sahanshakti. 13. Uparatih - adhik lābh tathā prāpti pratye udāsīntā. 14. Shrutam - sarva shāstrārthnu yathārth jāṇavāpaṇu. 15. Gnānam - āshritonā aniṣhṭanī nivṛutti ane īṣhṭanī prāpti karī āpavāmā upayogī gnān athavā jīv, īshvar, māyā, Brahma tathā Parabrahmanī anubhavpūrṇa jāṇakārī. 16. Viraktih - vairāgya, viṣhaymā nihspṛuhpaṇu athavā viṣhayothī chittanu ākarṣhaṇ na thavāpaṇu. 17. Aishvaryam - sarva jīv-prāṇīnu niyantāpaṇu. 18. Shauryam - shūrvīrpaṇu. 19. Tejah - prabhāv, eṭale koīthī paṇ parābhav na pāmavāpaṇu. 20. Balam - kalyāṇkārī guṇone dhāraṇ karavānu sāmarthya. 21. Smṛutih - potānāmā ananyabhāve premthī joḍāyel bhaktonā aparādhone na jotā temane kṣhaṇmātra na bhūle. Temanā guṇonu smaraṇ kare. 22. Svātantryam - anyanī apekṣhāthī rahitpaṇu. 23. Kaushalam - nipuṇpaṇu. 24. Kāntih - ādhyātmik tej. 25. Dhairyam - sarvadā avyākuḷtā. 26. Mārdavam - chittanī komaḷtā athavā krūrtāe rahitpaṇu. 27. Prāgalbhyam - pīḍhatā, gnānnī gambhīrtā. 28. Prashrayah - vinayshīltā, gnān-garībāī. 29. Shīlam - sadāchār. 30. Sahah - prāṇnu niyaman-sāmarthya. 31. Ojah - brahmacharyathī prāpt karel divya kānti. 32. Balam - kalyāṇkārī guṇone dhāraṇ karavānu sāmarthya. 33. Bhagah - gnānādi guṇonī adhiktā. 34. Gāmbhīryam - gnānnu ūnḍāṇ, āchhakalāpaṇāthī rahit athavā abhiprāy na jāṇī shakāy te. 35. Sthairyam - krodh thavānā nimitta sate paṇ vikār na thāy te athavā chanchaḷtāno abhāv. 36. Āstikyam - shāstrārthamā vishvās athavā Bhagwān sadā-kartā, sākār, sarvoparī ane pragaṭ chhe tevī draḍh shraddhā. 37. Kīrtih - yash. 38. Mānah - pūjānī yogyatā. 39. Anahankṛutih ahankārno abhāv, nirmānīpaṇu.]

312. 1. Kṛupālu - svārthnī apekṣhā vinā pāraku dukh sahan na thāy te athavā pardukh ṭāḷavānī ichchhāvāḷo. 2. Sarvadehinām akṛut-droh - sarva-dehīomā mitrādibhāv chhe māṭe koīno paṇ droh nahi karanār. 3. Titikṣhu - dvandvane sahan karanār. 4. Satyasār - satyane ja ek baḷ mānnār. 5. Anavadyātmā - dveṣh-asūyā ādi doṣhthī rahit manvāḷo. 6. Sam - sarvamā sam-draṣhṭivāḷo. 7. Sarvopkārak - sarvane upakār ja karanār. 8. Kāmairahatadhī - viṣhay-bhogthī buddhimā kṣhobh nahi pāmnār. 9. Dānt - indriyonu daman karanār. 10. Mṛudu - mṛudu chittavāḷo. 11. Shuchi - bāhya ane āntar shuddhivāḷo, temā snān vagerethī thatī bāhya shuddhi ane Bhagwānnā chintanthī thatī āntar shuddhi kahī chhe. 12. Akinchan - anya prayojane rahit. 13. Anīh - laukik vyāpāre rahit koī paṇ prakārnī ichchhāe rahit. 14. Mitbhuk - mitāhār karanār. 15. Shānt - antahkaraṇ jenu niyammā chhe. 16. Sthir - sthir-chittavāḷo. 17. Machchharaṇ - hu ja sharaṇ (rakṣhitā ane prāptino upāy) jene chhe. 18. Muni - shubhāshraynu manan karanār. 19. Apramatta - sāvadhān. 20. Gabhīrātmā - jeno abhiprāy jāṇī shakāy nahi te. 21. Dhṛutimān - āpatkāḷmā dhairyavāḷo. 22. Jitṣhaḍguṇ - bhūkh, taras, shok, moh, jarā, mṛutyu e chha dvandvone jītnār. 23. Amānī - potānā dehnā satkārnī abhilāṣhā nahi rākhnār. 24. Mānad - bījāone mān āpanār. 25. Kalp - hitopdesh karavāmā samarth. 26. Maitra - koīne nahi ṭhagnāro. 27. Kāruṇik - karuṇāthī ja pravartnāro, paṇ svārth ke lobhthī nahi. 28. Kavi - jīv, īshvar, māyā, Brahma ane Parabrahma - ā pāch tattvone yathārth jāṇnār. 29. Āgnāyaivam guṇān doṣhān mayādiṣhṭānapi swakān | Dharmān santyajya yah sarvān mām bhajet - me Ved dvārā updesh karelā guṇ-doṣhone jāṇīne, potānā sarva dharmono faḷ dvārā tyāg karīne, mane sarva-bhāvthī bhajanār. 30. Gnātvā gnātvā’tha ye vai mām yāvān yashchāsmi yādrashah || Bhajantyananyabhāven - hu jevā swarūpvāḷo chhu, jevā swabhāvvāḷo chhu ane jeṭalī vibhūtivāḷo chhu, tevī rīte jāṇī jāṇīne eṭale vāramvār vichār karīne ananyabhāvthī mārī bhakti karanār. Evī rīte sādhunā trīs lakṣhaṇ kahyā chhe. (Shrīmad-Bhāgwat: 11/11/29-33).

313. Tenā be kāraṇ chhe: ek kāḷ ane bījī avasthā. Te banne shubh ane ashubh chhe. Temā shubh kāḷ ane shubh avasthā ant samaye varte to mṛutyu shobhe chhe ane ashubh varte to shobhe nahi. Mṛutyu pachhīnī gatimā to shubh-ashubh kāḷ ane avasthā kāraṇ nathī, temā to potānu dharmācharaṇ kāraṇ chhe, āṭalo visheṣh arth chhe tene vistārthī spaṣhṭapaṇe kahe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase