share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 66

Shāstranā Shabda-chhalnu, Chaturvyūhnī Vātnu

Samvat 1876nā Fāgaṇ vadi Amāsne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane kāḷā chheḍāno khes paheryo hato ne dhoḷī pachheḍī oḍhī hatī ne māthe dhoḷo fenṭo bāndhyo hato ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shrīmad Bhāgwatne viṣhe Vāsudev, Sankarṣhaṇ, Pradyumna ane Aniruddha e Chaturvyūhnī ja vārtā chhe. Te koī ṭhekāṇe ene saguṇ karī kahe chhe ane koī ṭhekāṇe ene nirguṇ karī kahe chhe.270 Te jyāre nirguṇ karīne kahe chhe tyāre Vāsudev Bhagwānne kahe chhe ane jyāre saguṇ karīne kahe chhe tyāre Sankarṣhaṇ, Aniruddha, Pradyumnane kahe chhe. Māṭe jyāre nirguṇpaṇe kahyā hoy tyāre271 sāmbhaḷnārānī ne vānchanārānī mati bhramī jāy chhe ane em jāṇe chhe je, ‘Bhagwānno to ākār nathī.’ Te samajnārānī avaḷī samajaṇ chhe. Ane shāstramā je shabda chhe te ekāntik bhakta vinā bījāne samajātā nathī. Te kayā shabda? To je, ‘Bhagwān arūp chhe, jyotihswarūp chhe, nirguṇ chhe ne sarvatra vyāpak chhe,’ evā vachan272 sāmbhaḷīne mūrkh hoy te em jāṇe je, ‘Shāstramā to Bhagwānne arūp ja kahyā chhe.’ Ane je ekāntik bhakta hoy te to em jāṇe je, ‘Shāstramā Bhagwānne je arūp ne nirguṇ kahyā chhe te to māyik evā je rūp ne guṇ tenā niṣhedhne arthe kahyā chhe, paṇ Bhagwān to nitya divyamūrti chhe ane anant kalyāṇguṇe yukta chhe.’ Ane tejnā punjrūp kahyā chhe te to mūrti vinā tej hoy nahī, māṭe e tej te mūrtinu chhe. Jem agninī mūrti chhe te mūrtimāthī agninī jvāḷā prakaṭ thāy chhe, teṇe karīne te agninī mūrti dekhātī nathī ane jvāḷā dekhāy chhe, paṇ samaju hoy te em jāṇe je, ‘Agninī mūrtimāthī ja jvāḷā nīkaḷe chhe;’ tem ja Varuṇnī mūrtimāthī jaḷ prakaṭ thāy chhe, te jaḷ dekhāy chhe ane Varuṇnī mūrti dekhātī nathī, paṇ samaju hoy te em jāṇe je, ‘Varuṇnī mūrtimāthī sarve jaḷ chhe;’ tem brahmasattārūp je koṭi sūrya jevo prakāsh chhe te Puruṣhottam Bhagwānnī mūrtino prakāsh chhe. Ane shāstramā evā vachan hoy je, ‘Jem kānṭe karīne kānṭo kāḍhīne pachhī beyno tyāg kare, tem Bhagwān pṛuthvīno bhār utārvāne kāje dehne dhare chhe, te bhār utārīne dehno tyāg kare chhe.’ Evā je shabda tene sāmbhaḷīne mūrkh hoy te bhūlā paḍe chhe ane Bhagwānne arūp samaje chhe, paṇ Bhagwānnī je mūrti tene divya jāṇatā nathī. Ane ekāntik bhakta hoy te to em jāṇe je, jyāre Shrī Kṛuṣhṇa Bhagwān Arjunnī pratignā rākhavāne kāje brāhmaṇno putra levāne gayā tyāre Dvārikāmāthī rath upar besīne Arjun sahit chālyā, te Lokālok Parvatne ullanghīne māyāno je andhakār tene Sudarshan Chakre karīne kāpīne tene viṣhe rathne hākīne tejah-punjne viṣhe pravesh karīne ane Bhūmā Puruṣh pāsethī brāhmaṇnā putrane laī āvatā havā. Māṭe Shrī Kṛuṣhṇa Bhagwān divyamūrti hatā to tene pratāpe karīne lākaḍāno je rath ane panch-bhūtnā dehvāḷā je ghoḍā te sarva divya ne māyāpar je chaitanya te rūpe thatā havā; ane jo divyarūp na thayā hoy to jeṭalu māyānu kārya hoy teṭalu māyāmā ja līn thāy, paṇ māyāthī par je Brahma273 tyā sudhī pahoche nahī. Māṭe je Bhagwānnī mūrtine pratāpe māyik padārth hatā te paṇ amāyik thayā. Evu je Bhagwānnu swarūp tene mūrkh hoy te māyik samaje; ane je ekāntik sant chhe te to Bhagwānnī mūrtine Akṣharātīt samaje chhe, ane mūrtimā evā je Puruṣhottam Bhagwān tene brahmarūp je anant koṭi mukta ane Akṣhardhām e sarvenā ātmā jāṇe chhe. Māṭe koī game tevā Shāstra vanchātā hoy ane temā Bhagwānnu nirguṇpaṇe karīne pratipādan āve te ṭhekāṇe em jāṇavu je, e Bhagwānnī mūrtino mahimā kahyo chhe, paṇ Bhagwān to sadā mūrtimān ja chhe. Evī rīte je samaje tene ekāntik bhakta kahīe.”

॥ Iti Vachanamrutam ॥ 66 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

270. Bhāgwat: 4/30/24; 7/9/48.

271. Nirguṇādik shabdanā arthmā.

272. ‘Arūp’ Shvetāshvataropaniṣhad: 3/10, ‘Jyotiṣhām jyotih’ Bṛuhadāraṇyakopaniṣhad: 4/4/16, ‘Nirguṇah’ Shvetāshvataropaniṣhad: 61/1, ‘Vyāpakah’ Kaṭhopaniṣhad: 6/8.

273. Ahī ‘Brahma’ shabdathī, Bhūmāpuruṣhnā lok tarīke Bhāgwat (10/89/53-58)mā kahyo chhe te samajavo. Ā lokne māyāthī par jaṇāvyo chhe, te paṇ anya dev-loknī apekṣhāe māyāthī par samajavo.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase