share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 52

Chār Shāstre Karī Bhagwānne Jāṇyānu

Samvat 1876nā Mahā vadi 3 Trījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnī meḍīnī osarīmā kathā211 vanchāvatā hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī te kathāmā em āvyu je, Sānkhya,212 Yog, Vedānt ane Pancharātra e chār shāstre karīne je Bhagwānnā swarūpne samaje te pūro gnānī kahevāy. Tyāre Muktānand Swāmīe pūchhyu je, “He Mahārāj! E chār shāstre karīne Bhagwānne kem jāṇavā? Ane e chār shāstre karīne je Bhagwānne na jāṇe temā shī nyūnatā rahe chhe? Te kaho.” Tyāre Shrījī Mahārāj bolyā je, “Je Sānkhyashāstra213 chhe te Bhagwānne panchavīshmā kahe chhe. Ane chovīs tattva jem Bhagwān vinā kāī karavāne samarth nathī thatā tem jīv-īshvar paṇ Bhagwān vinā kāī karavāne samarth nathī, māṭe ene paṇ chovīs tattva bheḷā ja gaṇe chhe. Ane jīv-īshvare sahit evā je chovīs tattva tene kṣhetra kahe chhe ne panchavīshmā je Bhagwān tene kṣhetragna kahe chhe. Ane Yogshāstra214 chhe te Bhagwānne chhavvīshmā kahe chhe ne mūrtimān kahe chhe, ne jīv-īshvarne panchavīshmā kahe chhe ne chovīs tattvane pṛuthak kahe chhe, ne e tattvathī potānā ātmāne pṛuthak samajīne Bhagwānnu dhyān karavu, em kahe chhe. Ane Vedāntshāstra215 chhe te Bhagwānne sarvakāraṇ, sarvavyāpak, sarvādhār, nirguṇ, advait, niranjan ane kartā thakā akartā ne prākṛut visheṣhṇe rahit ne divya visheṣhṇe sahit, em kahe chhe. Ane Pancharātrashāstra216 chhe te Bhagwānne em kahe chhe je, ‘Ek je Shrī Kṛuṣhṇa Puruṣhottam Nārāyaṇ chhe te ja Vāsudev, Sankarṣhaṇ, Aniruddha, Pradyumna e Chaturvyūhrūpe thāy chhe ne pṛuthvīne viṣhe avatārnu dhāraṇ kare chhe ane tene viṣhe je nav prakārnī bhaktine kare chhe tenu kalyāṇ thāy chhe.’ Evī rīte e chār shāstra Bhagwānne kahe chhe, tene yathārth samaje tyāre pūro gnānī kahevāy. Ane jo bījā traṇ shāstrane mūkīne ek Sānkhyashāstre karīne ja Bhagwānnā swarūpne samaje to e bādh āve je, ‘Sānkhyashāstramā jīv-īshvarne tattvathī nokhā nathī kahyā, te jyāre tattvano niṣhedh karīne tattvathī potānā jīvātmāne nokho samaje tyāre panchavīshmo potāno jīvātmā ja samajāy, paṇ Bhagwān na samajāy.’ Ane jo ekale Yogshāstre karīne ja Bhagwānnā swarūpne samaje to e doṣh āve je, ‘Yogshāstre Bhagwānne mūrtimān kahyā chhe tene parichchhinna samaje paṇ sarvāntaryāmī ane paripūrṇa evā na samaje.’ Ane jo ek Vedāntshāstre karīne ja Bhagwānnā swarūpne samaje to e doṣh āve je, ‘Je Bhagwānne sarvakāraṇ, sarvavyāpak ane nirguṇ kahyā chhe tene nirākār samaje, paṇ prākṛut kar-charaṇādike rahit ane divya avayave sahit evo sanātan je Bhagwānno ākār chhe tene n samaje.’ Ane jo ekale Pancharātrashāstre karīne ja Bhagwānnā swarūpne samaje to evo doṣh āve je, ‘Je Bhagwānnā avatārne viṣhe bhakti kahī chhe tene viṣhe manuṣhyabhāv āve tathā ekdeshasthapaṇu samajāī jāy, paṇ sarvāntaryāmīpaṇu ne paripūrṇapaṇu na samajāy.’ Māṭe e sarve shāstre karīne jo Bhagwānne na samaje to āvā doṣh āve chhe, ane jo e sarve shāstre karīne samaje to je ek ek shāstranī samajaṇe karīne doṣh āve chhe te bījā shāstranī samajaṇe karīne ṭaḷī jāy chhe; māṭe e chāre shāstre karīne je samaje te paripūrṇa gnānī kahevāy. Ane jo e chārmāthī ekne mūkī de to pūṇo gnānī kahevāy ne bene mūkī de to ardho gnānī kahevāy ne traṇne mūkī de to pā gnānī kahevāy ne chārene mūkīne je potānā mannī kalpanāe karīne game tevī rīte shāstrane samajīne varte chhe ane te jo Vedāntī chhe athavā upāsanāvāḷo chhe te bey bhūlā paḍyā chhe paṇ kalyāṇno mārga e bemāthī koīne jaḍyo nathī, māṭe e Vedāntī te dambhī gnānī chhe ane e upāsanāvāḷo te paṇ dambhī bhakta chhe.”

॥ Iti Vachanamrutam ॥ 52 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

211. Mokṣha-Dharmanī.

212. Upaniṣhado, Mahābhārat, Gītā, Kapil-Gītā vageremā nirūpāyel prāchīn Sānkhya.

213. Mahābhārat, Shāntiparva: 293/42-45.

214. Yog-sūtra: 1/24-27; Bhāgwat: 3/28.

215. Brahmasūtra: 1/1/2,22; 1/3/8; 1/2/21; 2/1/22 ityādikmā samanvay pāmel Upaniṣhadnī Shrutio.

216. Sātvat-Sanhitā: 1/25-27 vagere.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase