share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 37

Desh-vāsanānu, Agiyār Padavīnu

Samvat 1876nā Poṣh vadi 14 Chaudashne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ līmbaḍā taḷe ḍholiyā upar āthamṇe mukhārvinde virājmān thayā hatā ane māthe dhoḷī pāgh virājmān hatī ane te pāghmā pīḷā puṣhpano toro virājmān hato ane be kān upar dhoḷā puṣhpanā guchchha virājmān hatā ane kanṭhne viṣhe pīḷā ne dhoḷā puṣhpano hār virājmān hato ane dhoḷī chādar oḍhī hatī ane dhoḷo khes paheryo hato ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā harijannī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Je aṇasamaju150 hoy ne teṇe bhekh līdho hoy to paṇ tene jyā jyā potānī janmabhūmi hoy tene viṣhe het ṭaḷatu nathī.” Em kahīne pachhī potānā sāthaḷne viṣhe nānpaṇamā zāḍno khāmpo lāgyo hato te sarvane dekhāḍyo ne bolyā je, “Ā chihnane jyāre ame dekhīe chhīe tyāre te zāḍ ne talāvaḍī sāmbharī āve chhe. Māṭe janmabhūmi tathā potānā sagā-sambandhī tene antarmāthī visārī devā te ghaṇu kaṭhaṇ chhe. Māṭe jene jene janmabhūmi tathā dehnā sambandhī te na sāmbhartā hoy te bolo ane je lāje karīne na bole tene Shrī Narnārāyaṇnā sam chhe.” Pachhī sarve muni jem jene vartatu hatu tem bolyā. Pachhī te sāmbhaḷīne Shrījī Mahārāj bolyā je, “Jyāre potāne ātmārūpe mānīe tyāre te ātmānī janmabhūmi kaī? Ne te ātmānu sagu koṇ? Ne te ātmānī jāt paṇ kaī? Ane jo sagpaṇ levu hoy to pūrve chorāshī lākh jātnā deh dharyā chhe te sarvanu sagpaṇ sarakhu jāṇavu, ane te sagānu kalyāṇ ichchhavu to sarvanu ichchhavu. Ane ā manuṣhya dehmā āvyā tyāre chorāshī lākh jātnā je mābāp te agnāne karīne vīsaryā chhe, tem ā manuṣhya sharīrnā je mābāp chhe temane gnāne karīne visārī devā. Ane amāre to koī sagā-sambandhī sāthe het nathī. Tathā amārī sevā karatā hoy ne tenā hṛudaymā jo Parameshvarnī bhakti na hoy to te upar het karīe toy paṇ na thāy. Ane jo Nāradjī jevo guṇvān hoy ne tene Bhagwānnī bhakti na hoy to te amane na game. Ane jenā hṛudaymā Bhagwānnī bhakti hoy ne em samajato hoy je, ‘jevā151 pragaṭ Bhagwān pṛuthvī upar virāje chhe ane jevā152 te Bhagwānnā bhakta Bhagwānnī samīpe virāje chhe tevā ne tevā ja153 jyāre ātyantik pralay thāy chhe tyāre paṇ rahe chhe,’ ane ‘Ā Bhagwān ne Bhagwānnā bhakta te sadā sākār ja chhe’ em samajato hoy ane game tevā Vedāntīnā154 granth sāmbhaḷe paṇ Bhagwān ne Bhagwānnā bhaktane nirākār samaje ja nahī, ane em jāṇe je, ‘E Bhagwān vinā bījo koī jagatno kartā chhe ja nahī,’ ane em jāṇe je, ‘Bhagwān vinā sūku pāndaḍu paṇ faravāne samarth nathī,’ evī jene Bhagwānne viṣhe sākārpaṇānī draḍh pratīti hoy ne te jevo-tevo155 hoy to paṇ e amane game chhe. Ane ene māthe kāḷ, karma ne māyā teno hukam nathī; ane jo ene danḍ devo hoy to Bhagwān pote de chhe, paṇ bījā koīno156 ene māthe hukam nathī. Ane evī niṣhṭhā na hoy ne te jo tyāg-vairāgye yukta hoy to paṇ teno amārā antarmā bhār āve nahī. Ane jenā hṛudaymā Bhagwānnī evī niṣhṭhā achaḷ hoy ne te game teṭalā shāstra sāmbhaḷe athavā game teno sang kare to paṇ potāne je Bhagwānnā sākārpaṇānī niṣhṭhā chhe te ṭaḷe nahī ane tejnā bimb jevā nirākār Bhagwānne koī divas samaje ja nahī, evī niṣhṭhāvāḷo je sant chhe tenā pagnī rajne to ame paṇ māthe chaḍhāvīe chhīe, ane tene dukhavatā thakā manmā bīe chhīe, ane enā darshanne paṇ ichchhīe chhīe. Ane evī niṣhṭhā vinānā je jīv chhe te potānā sādhanne baḷe karīne potānu kalyāṇ ichchhe chhe, paṇ evā Parameshvarnā pratāpe karīne potānu kalyāṇ ichchhatā nathī. Evā je jaḍ-mativāḷā puruṣh chhe te to jem nāv vinā potānā bāhubaḷe karīne samudra taravāne ichchhe tevā mūrkh chhe. Ane je evā Bhagwānne pratāpe karīne potānu kalyāṇ ichchhe chhe te to jem nāvmā besīne samudra taravāne ichchhe evā ḍāhyā chhe. Ane evā je Bhagwānnā swarūpnā gnānvāḷā chhe te sarve dehne mūkīne Bhagwānnā dhāmmā chaitanyanī ja mūrti157 thaīne Bhagwānnī hajūrmā rahe chhe. Ane evī niṣhṭhā jene na hoy ne teṇe bījā sādhan jo karyā hoy to te bījā devatānā lokmā rahe chhe. Ane je evā yathārth Bhagwānnā bhakta chhe tenu darshan to Bhagwānnā darshan tulya chhe, ane enā darshane karīne anant patit jīvno uddhār thāy chhe evā e moṭā chhe.” Evī rīte vārtā karīne Shrījī Mahārāje kahyu je, “Kīrtan bolo.”

॥ Iti Vachanamrutam ॥ 37 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

150. Tīvra-vairāgyapūrvak ātmagnāne rahit.

151. Sākār.

152. Sākār.

153. Sākār ja.

154. Shuṣhk gnānīe karelā.

155. Laukik draṣhṭie vyavahār-kushaḷ na hoy tevo.

156. Yam Rājā vagereno.

157. Akṣharbrahmamay divya-sharīr-yukta.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase