share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 29

Dharmādiknu Baḷ Vṛuddhi Pāmyānu; Prārabdha, Kṛupā ane Puruṣh-prayatnanu

Samvat 1876nā Poṣh sudi 15 Pūnamne divas sānjane same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe dhoḷī pāgh bāndhī hatī ne dhoḷā puṣhpanā hār paheryā hatā ne pāghne viṣhe dhoḷā puṣhpano toro laṭakto hato ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Prashna pūchho.” Tyāre Gopāḷānand Swāmīe pūchhyu je, “Dharma, gnān, vairāgya sahit je bhakti tenu baḷ vṛuddhine kem pāme?” Tyāre Shrījī Mahārāj bolyā je, “Enā upāy chār chhe: Ek to pavitra desh, bījo rūḍo kāḷ, trījī shubh kriyā ane chotho satpuruṣhno sang. Temā kriyānu samarthpaṇu to thoḍu chhe ne desh-kāḷ ne sangnu kāraṇ visheṣh chhe; kem je, jo pavitra desh hoy, pavitra kāḷ hoy ane tam jevā santno sang hoy tyā kriyā rūḍī ja thāy ane jo Sindh jevo bhūnḍo desh hoy tathā bhūnḍo kāḷ hoy tathā pātaryo ne bhaḍavā athavā dārū-māsnā bhakṣhaṇ karanārā teno sang thāy to kriyā paṇ bhūnḍī ja thāy. Māṭe pavitra deshmā rahevu ane bhūnḍo kāḷ vartato hoy tyāthī āghu-pāchhu khasī nīsarvu, ane sang paṇ Prabhunā bhakta ane panch vartamāne yukta evā je brahmavettā sādhu teno karavo, to haribhaktane Parameshvarnī je bhakti tenu baḷ atishay vṛuddhi pāme; e prashnano e uttar chhe.”

Pachhī Muktānand Swāmīe pūchhyu je, “He Mahārāj! Koīk haribhakta hoy tene pratham to antar gobaru sarakhu hoy ane pachhī to atishay shuddha thaī jāy chhe, te ene pūrvano sanskār117 chhe teṇe karīne em thayu? Ke Bhagwānnī kṛupāe karīne em thayu? Ke e haribhaktane puruṣh-prayatne karīne thayu?” Pachhī Shrījī Mahārāj bolyā je, “Pūrvane sanskāre karīne je sāru athavā narasu thāy te to sarva jagatnā jāṇyāmā āve. Jem Bharatjīne mṛugalāmā āsakti thaī eve ṭhekāṇe prārabdh levāy athavā koī kangāl hoy ne tene moṭu rājya maḷe evī rīte thāy te to sarva jagatnā jāṇyāmā āve, tyāre tene to prārabdh jāṇavu.” Pachhī Shrījī Mahārāje potānī vāt karī je, “Ame je je sādhan karyā hatā tene viṣhe koī rīte deh rahe ja nahī ne temā paṇ deh rahyo tene prārabdh118 kahīe. Te shu? To ame Shrī Puruṣhottampurīmā rahetā tyāre keṭalāk mās sudhī to vāyu bhakṣhaṇ karīne rahyā tathā traṇ-chār gāunā pahoḷā pāṭvāḷī119 ek nadī hatī tene viṣhe ek vār sharīr taṇātu melyu tathā shiyāḷo, unāḷo ane chomāsu tene viṣhe chhāyā vinā ek kaupīnbhar rahetā tathā zāḍīne viṣhe vāgh, hāthī tathā araṇāpāḍā tenī bheḷe faratā, evā evā anant vikaṭ ṭhekāṇā tene viṣhe faryā toy paṇ koī rīte deh paḍyo nahī; tyāre eve ṭhekāṇe to prārabdh levu. Ane jem Sāndīpani nāme brāhmaṇ teno putra te Narakthī mukāyo120 ane vaḷī jem pāch varṣhanā Dhruvjīe Bhagwānnī stuti karavā mānḍī tyāre Vedādiknā arthnī saheje sfūrti thaī.121 Evī rīte ati shuddhabhāve karīne prasanna thayā je Bhagwān tenī ichchhāe karīne tathā te Bhagwānne varadāne karīne athavā ati shuddhabhāve karīne prasanna thayā je Bhagwānnā ekāntik sādhu tenā varadāne karīne je rūḍī buddhi thāy tene Bhagwānnī kṛupā jāṇavī. Ane rūḍā sādhuno sang kare ne pote potāne vichāre karīne je sāro thāy tene to puruṣh-prayatna kahīe.” Em vāt karīne ‘Jay Sachchidānand’ kahīne Shrījī Mahārāj hasatā hasatā potāne āsane padhāryā.

॥ Iti Vachanamrutam ॥ 29 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

117. Pūrva-janmamā bheḷu karelu ane ā dehnī utpattinu kāraṇbhūt evu prārabdha-karma ā prakaraṇmā ‘sanskār’ shabdathī kahelu jāṇavu.

118. Bhagwānne prārabdha-karmano sambandh nathī chhatā paṇ manuṣhyarūpne anusarvāthī evī rīte kahe chhe.

119. Jamīnno lāmbo paṭ; nadīnā taḷnā vistār māṭe ‘pāṭ’ shabdano upyog paṇ thāy chhe.

120. Bhāgwat: 10/45.

121. Bhāgwat: 4/9.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase