share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 38

Sānkhyādinu, Sadāy Sukhiyānu

Samvat 1885nā Vaishākh sudi 14 Chaudashne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Ame Sānkhyādik shāstranā vichāre karīne em nishchay karyo chhe je, māyānā kāryamāthī utpanna thayā je ākārmātra te sarve mithyā chhe. Kem je, e sarve ākār kāḷe karīne nāsh pāme chhe. Ane Bhagwānnā Akṣhardhāmne viṣhe je Bhagwānno ākār chhe tathā te Bhagwānnā pārṣhad je mukta temanā je ākār chhe, te sarve satya chhe ne divya chhe ne atishay prakāshe yukta chhe. Ane te Bhagwānno ne te muktano je ākār te puruṣhnā jevo dvibhuj chhe ne sachchidānandrūp chhe. Ane te Akṣhardhāmne viṣhe rahyā je e Bhagwān te je te, te mukta puruṣh temaṇe divya evā je nānā prakārnā upachār teṇe karīne sevyā thakā ne te mukta puruṣhne param ānandne upajāvatā thakā sadā virājmān chhe. Ane evā sarvoparī je Puruṣhottam Bhagwān te ja dayāe karīne jīvonā kalyāṇne arthe ā pṛuthvīne viṣhe prakaṭ thayā thakā sarva jannā nayan-gochar varte chhe ne tamārā iṣhṭadev chhe ne tamārī sevāne angīkār kare chhe. Ane evā je e pratyakṣh Puruṣhottam Bhagwān tenā swarūpmā ne Akṣhardhāmne viṣhe rahyā je Bhagwān tenā swarūpmā kāī paṇ bhed nathī; e be ek ja chhe. Ane evā je ā pratyakṣh Puruṣhottam Bhagwān te Akṣharādik sarvanā niyantā chhe, īshvarnā paṇ īshvar chhe ne sarva kāraṇnā paṇ kāraṇ chhe ne sarvoparī varte chhe ne sarva avatārnā avatārī chhe ne tamāre sarvene ekāntikbhāve karīne upāsanā karavā yogya chhe. Ane ā Bhagwānnā je pūrve ghaṇāk avatār thayā chhe, te paṇ namaskār karavā yogya chhe ne pūjavā yogya chhe.”

Ane vaḷī Shrījī Mahārāje em vārtā karī je, “Ek dravyādikno lobh tathā strīne viṣhe beṭhā-ūṭhyānī vāsanā tathā rasne viṣhe jihvānī āsakti tathā dehābhimān tathā kusangīmā het rahī jāy tathā sambandhīmā het hoy, e chho vānā jene hoy tene koī divas jīvate ne marīne paṇ sukh to kyārey thāy ja nahī; māṭe jene sukh ichchhavu hoy tene evā swabhāv hoy to ṭāḷavā. Ne nivṛuttipar thavu ne barobariyānī sobat na rākhavī, ne dehābhimāne rahit ne vairāgye yukta ne Bhagwānnu alp vachan hoy temā fer paḍe to te mahat vachanmā fer paḍyo hoy tem mānatā hoy, evā je bhagwad-bhakta Moṭā Sādhu te sangāthe potānā jīvne jaḍī devo ne tenā vachanmā man-karma-vachane vartavu. Ne viṣhaynā sambandhthī to chheṭe ja rahevu paṇ eno sambandh potānā niyamno tyāg karīne thavā devo nahī. Ne jo viṣhayno sambandh karavā mānḍe to eno ṭhā rahe ja nahī, e siddhāntvārtā chhe.”

॥ Iti Vachanamrutam ॥ 38 ॥ 261 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase