share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 25

Shrījīnī Prasannatānu, Kharā Bhaktanu

Samvat 1885nā Kārtik sudi 10 Dashamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇā dvārnā oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje kṛupā karīne em vārtā karī je, “‘Bhagwān sambandhī bhakti, upāsanā, sevā, shraddhā, dharmaniṣhṭhā e ādik je je karavu temā bījā faḷnī ichchhā na rākhavī,’ em sachchhāstramā kahyu chhe te to sāchu, paṇ eṭalī to ichchhā rākhavī je, ‘Eṇe karīne mārī upar Bhagwānnī prasannatā thāy,’ eṭalī ichchhā rākhavī. Ane evī ichchhā rākhyā vinā amathu kare to tene tamoguṇī kahevāy. Māṭe Bhagwānnī bhakti ādik je guṇ teṇe karīne bhagwat-prasannatārūp faḷne ichchhavu. Ane jo e vinā bījī ichchhā rākhe to chaturdhā mukti ādik faḷnī prāpti thāy.

“Ane Bhagwānnī je prasannatā te ghaṇā upachāre karīne je bhakti kare tenī ja upar thāy ne garīb upar na thāy, em nathī; garīb hoy ne shraddhā sahit jaḷ, patra, faḷ, fūl Bhagwānne arpaṇ kare to eṭalāmā paṇ rājī thāy; kem je, Bhagwān to ati moṭā chhe, te jem koīk rājā hoy tenā nāmno ek shlok ja koīk karī lāve to tene gām āpe, tem Bhagwān turat rājī thāy chhe.

“Ane vaḷī Bhagwānno kharo bhakta te koṇ kahevāy? To potānā dehmā koīk dīrgh rog āvī paḍe tathā anna khāvā na maḷe, vastra na maḷe ityādik game eṭalu dukh athavā sukh te āvī paḍe to paṇ Bhagwānnī upāsanā-bhakti, niyam-dharma, shraddhā emāthī ranchamātra paṇ moḷo na paḍe, ratīvā saras thāy, tene kharo haribhakta kahīe.”

Pachhī Shrījī Mahārājne Rājbāīe prashna puchhāvyo je, “He Mahārāj! Kayā guṇe karīne tame rājī thāo ne kayā doṣhe karīne kurājī thāo?” Tyāre Shrījī Mahārāj bolyā je, “Āṭalā to vachanmā doṣh chhe. Te kayā? To potānā antarmā kāīk visheṣh vartavānu hoy tenu amane ek vār kahī devu je, ‘He Mahārāj! Tame kaho to hu āvī rīte vartu;’ paṇ vāramvār na kahevu je, ‘He Mahārāj! Hu ām vartu ke ām vartu, te tame kem mane kahetā nathī?’ Te na game. Ane mane potāno Iṣhṭadev jāṇe ne vāre vāre mārā veṇ upar veṇ lāve te na game. Ane hu koīnī āgaḷ vāt karato hau ne bolāvyā vinā vachmā bole te na game. Ane Bhagwānnu dhyān karavu, tathā dharma pāḷavo, bhakti karavī ityādik je je shubh kriyā karavānī chhe tene je Bhagwān upar nākhe je, ‘Bhagwān karāvashe to thashe,’ te na game. Ane ‘Ām hu karīsh, ām hu karīsh,’ em kevaḷ potānu ja baḷ rākhe paṇ Bhagwānnu baḷ na rākhe te na game. Ane jene bolyāmā potānā angno ṭhā na hoy te to atishay na game. Ane bījā vyāvahārik kām karavā hoy temā to lāj tathā āḷas na hoy ne Bhagwānnī vārtā karavī, kathā karavī, kīrtan gāvavā, temā lāj rākhe ne āḷas rākhe te na game. Ane tyāgno athavā bhaktino athavā koī rītno je ahankār bolīmā lāve te na game. Ane sabhā beṭhī hoy tyāre sauthī chhello āvīne bese paṇ potāne jyā ghaṭatu hoy tyā na bese, te na game. Tathā koīk moṭā te sabhāmā beṭhā hoy ne tene kūṇī mārīne māg karīne pote bese te na game. Ane bāī māṇas hoy ne te potānā angne ḍhākīne lajjā sahit varte te game tathā chāle tyāre nīchī draṣhṭi rākhīne chāle paṇ fāṭī draṣhṭi rākhe nahī, te game. Ane amārā darshan karatā hoy ne koī bāī-bhāī āve athavā kūtaru nīsare ke ḍhor nīsare ke kāīk khaḍ-khaḍe, tenī sāmu vāramvār darshan mūkīne jue paṇ ekdraṣhṭie darshan na kare, tenī upar to evī rīs chaḍe je, ‘Shu karīe? Sādhu thayā, nahī to enu kāīk tāḍan karīe.’ Paṇ te to thāy nahī; kem je, sādhune koīnu tāḍan karavu e ati ayogya karma chhe. Ane je kapaṭ rākhe paṇ potānā mannā je sankalp te jene kahevā yogya hoy tenī āgaḷ paṇ kahe nahī, te na game. Ane mān tathā krodh tathā koīthī dabāīne rahevu te shu? To potānā manmā jevu hoy tevu bījāthī dabāīne kahevāy nahī; e traṇ vānā to atishay bhūnḍā chhe. Ane haribhaktane māhomāhī barobariyāpaṇu rahe, paṇ ek-ekno bhār na āve e paṇ atishay bhūnḍu chhe.”

॥ Iti Vachanamrutam ॥ 25 ॥ 248 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase