share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 2

Sarve Arth Siddha Thayānu, Pragaṭ Gururūp Harinu

Samvat 1882nā Jyeṣhṭh sudi 6 Chhaṭhane divas sānjne same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnā faḷiyāne viṣhe bājoṭh upar virājmān hatā ane mastak upar shyām chheḍānī dhoḷī pāgh bāndhī hatī ane shvet chādar oḍhī hatī ane shvet khes paheryo hato ane pāghne viṣhe mogarānā puṣhpano toro khosyo hato ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje prashna pūchhyo je, “Jagatne nāshvant dekhe chhe ane dehne mūkīne chaitanya judo thaī jāy chhe tene paṇ dekhe chhe, to paṇ ā jīvne jagatnu pradhānpaṇu hṛudaymāthī maṭatu nathī. Ane Parameshvarne sarva prakāre sukhnā sindhu jāṇe chhe to paṇ Parameshvarmā jīvnu chitta choṭatu nathī, tem satsang paṇ enā hṛudaymā mukhya thato nathī ane dhan, strīādik je sānsārik padārth temāthī prīti maṭatī nathī. Tenu shu kāraṇ hashe?” Pachhī Muktānand Swāmīe kahyu je, “Jīvnā hṛudaymā vairāgya nathī teṇe karīne jagatnu pradhānpaṇu maṭatu nathī ne Bhagwānmā prīti thatī nathī.” Pachhī Shrījī Mahārāj bolyā je, “Vairāgyanī nyūnatā chhe e to vāt sāchī; paṇ amane to em bhāse chhe je, jene satsang thatā thatā4 jevu ang bandhāy jāy chhe tevu ne tevu ja sadāy rahe chhe paṇ te vinā bīju thatu nathī.5 Ane satsange karīne te angnī puṣhṭi to thāy paṇ ang to tenu te ja rahe chhe. Ane jyāre jene je ang bandhāy chhe, tyāre ang bandhātā enu chitta vibhrānt jevu thaī jāy chhe. Jem kāmī hoy tenu chitta kāme karīne vibhrānt thāy ne jem krodhī hoy tenu chitta krodhe karīne vibhrānt thāy ne jem lobhī hoy tenu chitta lobhe karīne vibhrānt thāy, tem enu chitta ang bandhātā vibhrānt thaī jāy chhe. Pachhī te vibhrāntmā jevu ang bandhāy tevu ang rahe chhe. Māṭe je samaju hoy tene potānu je ang hoy tene oḷakhī rākhyu joīe; te jyāre kām-krodhādike karīne potāne vikṣhep thato hoy, tyāre potānā angno vichār kare to te kāmādik kṣhīṇ paḍī jāy. Jem koīk gṛuhasth hoy tene potānī mātā, bon athavā dīkarī ati swarūpvān hoy, tene joīne jo bhūnḍo ghāṭ thaī jāy to pachhī tenī kevī dāz thāy! Tevī dāz jyāre satsang vinā bīju padārth pradhān thāy tyāre thaī joīe. Ane jyāre evī dāz ayogya pradārthnā sankalpne dekhīne na thāy tenā hṛudaymā to satsang paṇ pradhān na rahe. Ane sarve sādhannā faḷrūp to ā satsang chhe, te Shrī Kṛuṣhṇa Bhagwāne Uddhav pratye Ekādash Skandhmā kahyu chhe je, ‘Aṣhṭāng-Yog tathā sānkhya-vichār tathā shāstra-paṭhan tathā tap, tyāg, yog, yagna ane vratādike karīne hu tevo vash thato nathī jevo satsange karīne vash thāu chhu.’6 Māṭe amane to em bhāse chhe je, pūrva-janmano sanskār hashe te paṇ satpuruṣhne yoge karīne thayo hashe ane āj paṇ jene sanskār thāy chhe te satpuruṣhne yoge karīne ja thāy chhe. Māṭe evā satpuruṣhno sang prāpt thayo chhe to paṇ jene jem chhe tem samajātu nathī tene atishay mand-buddhivāḷo jāṇavo. Shā māṭe je, jevī Shvetdvīpmā sabhā chhe ne jevī Golok, Vaikunṭhlokne viṣhe sabhā chhe ne jevī Badarikāshramne viṣhe sabhā chhe, tethī paṇ hu ā satsangīnī sabhāne adhik jāṇu chhu ane sarve haribhaktane atishay prakāshe yukta dekhu chhu. Emā jo lagār paṇ mithyā kahetā hoīe to ā sant-sabhānā sam chhe. Te sam shā sāru khāvā paḍe chhe je, sarvane evu alaukikpaṇu samajātu nathī ane dekhavāmā paṇ āvatu nathī, te sāru sam khāvā paḍe chhe. Ane Brahmādikne paṇ durlabh evo je ā satsang temā āvīne Parameshvar vinā jene bījā padārthmā het rahe chhe tenu kāraṇ e chhe je, jevī e jīvne parokṣhne viṣhe pratīti chhe tevī pratyakṣhne viṣhe draḍhapaṇe pratīti thatī nathī. Te Shrutimā kahyu chhe je, ‘Jevī parokṣh devne viṣhe jīvne pratīti chhe tevī jo pratyakṣh gururūp Harine viṣhe āve, to jeṭalā arth prāpt thavānā kahyā chhe teṭalā sarve arth tene prāpt thāy chhe.’7 Ane jyāre āvo sant-samāgam prāpt thayo tyāre deh mūkīne jene pāmavā hatā te to deh chhatā ja maḷyā chhe; māṭe jene param pad kahīe, mokṣh kahīe tene chhate dehe ja pāmyo chhe. Ane ā vārtā je kahī, te jaṇāy chhe to jāḍī jevī, paṇ e to atishay zīṇī chhe. Te je evī rīte vartato hoy tene em samajāya je, ‘E vārtā ati zīṇī chhe,’ ne bījāne to samajyāmā paṇ āve nahī; evī atishay zīṇī vārtā chhe.” Em vārtā karīne Shrījī Mahārāj ‘Jay Sachchidānand’ kahīne potānā utārāmā padhāryā.

॥ Iti Vachanamrutam ॥ 2 ॥ 225 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

4. Jyāre Bhagwānno nishchay thāy chhe tyāre.

5. Temā koīkne ātmaniṣhṭhānu ang bandhāy chhe, koīkne dāspaṇānu ang bandhāy chhe, to koīkne pativratānu ang bandhāy chhe.

6. Mūḷ shlok tathā kramānk Vachanāmṛut G. M. 54nī ṭīpaṇī-126mā chhe: [Na rodhayati mām yogo na sānkhya dharma ev cha | Na svādhyāyastapastyāgo neṣhṭāpūrtan na dakṣhiṇā || Vratāni yagnashchhandānsi tīrthāni niyamā yamāhā | Yathāvarundhe satsangah sarvasangāpaho hi mām || Ā shlokno arth chhe. (Bhāgwat: 11/12/1-2).

7. “Yasya deve parābhaktiryathā deve tathā gurau | Tasyaite kathitā hyarthāhā prakāshante mahātmanah ||” (Shvetāshvataropaniṣhad: 6/23).

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase