share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 22

Smṛuti Vinā Gāyu Te Na Gāyā Jevu, Ekaḍānu

Samvat 1876nā Poṣh sudi 4 Chothne divas madhyāhn same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra paheryā hatā ne pāghne viṣhe fūlno toro khosyo hato ne be kān upar puṣhpanā guchchh dhāryā hatā ne kanṭhmā guldāvadīnā puṣhpano hār paheryo hato ne ugamṇe mukhārvinde virājmān hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane Paramhansa kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Sāmbhaḷo, ek vāt karīe.” Tyāre sarva Paramhansa gāvavu rākhīne vāt sāmbhaḷavā tatpar thayā. Pachhī Shrījī Mahārāj bolyā je, “Mṛudang, sārangī, sarodā, tāl ityādik vāditra vajāḍīne kīrtan gāvavā tene viṣhe jo Bhagwānnī smṛuti na rahe to e gāyu te na gāyā jevu chhe. Ane Bhagwānne visārīne to jagatmā keṭalāk jīv gāy chhe tathā vāditra vajāḍe chhe paṇ teṇe karīne tenā manmā shānti āvatī nathī. Te māṭe Bhagwānnā kīrtan gāvavā tathā nām-raṭan karavu tathā Nārāyaṇ-dhūnya karavī ityādik je je karavu te Bhagwānnī mūrtine sambhārīne ja karavu. Ane bhajan karavā bese tyāre to Bhagwānne viṣhe vṛutti rākhe ane jyāre bhajanmāthī ūṭhīne bījī kriyāne kare tyāre jo Bhagwānmā vṛutti na rākhe to tenī vṛutti bhajanmā bese tyāre paṇ Bhagwānnā swarūpmā sthir thāy nahī. Māṭe hālatā, chālatā, khātā, pītā sarva kriyāne viṣhe Bhagwānnā swarūpmā vṛutti rākhavāno abhyās karavo, to tene bhajanmā bese tyāre Bhagwānmā vṛutti sthir thāy. Ane jene Bhagwānmā vṛutti rahevā lāge tene to kāmkāj karate paṇ rahe; ane jene gāfalāī hoy tene to bhajanmā bese tyāre paṇ Bhagwānmā vṛutti na rahe. Te māṭe sāvadhān thaīne Bhagwānnā swarūpmā vṛutti rākhavāno abhyās Bhagwānnā bhaktane karavo.” Eṭalī vāt karīne Shrījī Mahārāj bolyā je, “Have kīrtan gāvo.”

॥ Iti Vachanamrutam ॥ 22 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase