share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 8

Karoḷiyānī Lāḷnu

Samvat 1882nā Poṣh sudi 4 Chothne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandirnī āgaḷ manch upar virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane Muni dūkaḍ-sarodā laīne kīrtan gāvatā hatā. Te same Shrījī Mahārāje antardraṣhṭi karīne dhyān-mudrāe yukta thaīne thoḍīk vār darshan dīdhā ne pachhī netrakamaḷne ughāḍīne sarve sabhā sanmukh joīne bolyā je, “Have sarve sāmbhaḷo, vāt karīe chhīe je, ā netranī je vṛutti te arūp36 chhe to paṇ te vṛuttine āḍu koīk sthūḷ padārth āve tyāre te vṛutti rokāy chhe. Māṭe e vṛutti paṇ sthūḷ chhe ne pṛuthvī-tattva-pradhān chhe. Ne te vṛuttine jyāre Parameshvarno bhakta Parameshvarnā swarūpmā rākhe chhe tyāre te vṛutti pratham to pātaḷī doraḍīnī peṭhe pīḷī37 bhāse chhe. Ane jem karoḷiyo hoy te potānī lāḷne ek stambhthī bījā stambh sudhī lāmbī kare, pachhī e karoḷiyo kyārek to ā stambh upar jāy ne kyārek o stambh upar jāy ne kyārek be stambhne madhye bese. Tem karoḷiyāne ṭhekāṇe jīv chhe ne ek stambhne ṭhekāṇe Bhagwānnī mūrti chhe ne bījā stambhne ṭhekāṇe potānu antahkaraṇ chhe ne lāḷne ṭhekāṇe vṛutti chhe, te dvāre karīne dhyānno karanāro je yogī te kyārek to Bhagwānnā swarūp sangāthe sanlagna thaī rahe chhe ne kyārek to antahkaraṇne viṣhe rahe chhe ne kyārek to antahkaraṇ ne Bhagwān tenā madhye rahe chhe. Em vartatā thakā pṛuthvī-tattva-pradhān evī je pīḷī vṛutti te jyāre jaḷ-tattva-pradhān thāy tyāre shvet jaṇāy, ne jyāre agni-tattva-pradhān thāy tyāre rakta jaṇāy, ne jyāre vāyu-tattva-pradhān thāy tyāre līlī jaṇāy, ne jyāre ākāsh-tattva-pradhān thāy tyāre shyām jaṇāy. Pachhī panch-bhūtnu pradhānpaṇu maṭīne vṛutti nirguṇ thāy tyāre atishay prakāshe yukta jaṇāy chhe ne Bhagwānnā swarūpne ākāre thāy chhe. Māṭe evī rīte je Bhagwānnā swarūpmā vṛutti rākhato hoy tene atishay pavitrapaṇe rahevu. Jem devane pūjavāne tatpar thāy te dev sarakho pavitra thaīne jo devanī pūjā kare tyāre tenī pūjāne dev angīkār kare chhe; tem Parameshvarne viṣhe vṛutti rākhato hoy tene paṇ Sānkhya-Shāstranī rīte karīne sthūḷ, sūkṣhma ne kāraṇ e traṇ dehthī potānu swarūp nyāru jāṇīne kevaḷ ātmārūp thaīne Parameshvarnā swarūpne viṣhe vṛutti rākhavī. Pachhī em vṛutti rākhatā rākhatā jyāre e vṛutti Bhagwānnā swarūpmā līn thaī jāy e ja dhyān karanārā yogīne nidrā kahī chhe; paṇ suṣhuptimā līn thavu evī e yogīne nidrā hoy nahī.”

॥ Iti Vachanamrutam ॥ 8 ॥ 208 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

36. Arūp jevī jaṇāy chhe, evo vākyārth samajavo.

37. ane lāmbī.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase