share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 4

Fuvārānu

Samvat 1882nā Māgshar sudi 10 Dashmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandirmā virājmān hatā ane angne viṣhe sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Prashna-uttar karo.” Tyāre Muktānand Swāmīe pūchhyu je, “Bhakti-mārgne viṣhe pravartyo evo je Bhagwānno bhakta tene evu ek sādhan te kyu chhe je, ek sādhanne karyā thakī jeṭalā kalyāṇne arthe sādhan chhe te sarve te ek sādhanne viṣhe āvī jāy?” Pachhī Shrījī Mahārāj bolyā je, “Trīs lakṣhaṇe yukta evā je sant teno je sang te man-karma-vachane rākhe, to jeṭalā kalyāṇne arthe sādhan chhe teṭalā sarve tenā sangmā āvī jāy chhe.”

Em uttar karīne pachhī Shrījī Mahārāj prashna pūchhatā havā je, “Bhagwānno ekāntik bhakta evo je yogī hoy, te Sānkhya-Shāstra ne Yog-Shāstra e beyno mat ek Vāsudev Nārāyaṇ par chhe em jāṇe. Māṭe te yogī kaye prakāre Bhagwānnā swarūpmā vṛutti rākhe? Ane kem potānā manne chalāve? Ne te man bheḷī kem mūrtine rākhe? Ane te kevī rīte antarmā vṛutti rākhe? Ne kevī rīte bārṇe vṛutti rākhe? Ane nidrārūpī lay ne sankalp-vikalprūpī vikṣhep te thakī kevī yognī kaḷāe karīne judo paḍe? Eno uttar kaho.”17 Pachhī Muktānand Swāmīe tathā Gopāḷānand Swāmīe jevu āvaḍyu tevu kahyu, paṇ koī thakī uttar thayo nahī. Pachhī Shrījī Mahārāj bolyā je,18 “Jem jaḷno fuvāro hoy tene yoge karīne ghūmarī khāīne jaḷ ūchu ūchhaḷe chhe, tem antahkaraṇrūpī je fuvāro tene viṣhe jīvnī vṛutti chhe te ghūmarī khāīne pancha-indriya dvāre ūchhaḷe chhe. Tene je yogī hoy te be prakāre karīne - ek vṛuttie karīne to potānā hṛudayne viṣhe sākṣhīrūpe rahyā evā je Shrī Vāsudev Bhagwān tenu chintavan kare ane bījī vṛutti chhe tene to draṣhṭi dvāre karīne bahār rākhe ane te vṛuttie karīne bahār Bhagwānnu chintavan kare. Te paṇ nakh-shikhā paryant samagra mūrtinu bheḷu ja chintavan kare paṇ ek ek angnu judu judu chintavan na kare. Jem moṭu mandir hoy tene ek-sāmaṭu bheḷu ja jue tathā jem moṭo parvat hoy tene ek-sāmaṭo bheḷo ja jue, evī rīte Bhagwānnā swarūpne jue paṇ ek ek ang na jue. Ane19 te mūrtine jyāre potānī draṣhṭi āgaḷ chheṭe dhāre, ne te mūrtine paḍakhe bīju kāīk padārth dekhāy to te mūrti chheṭe dhārī chhe tene ḍhūkaḍī lāvīne potānī nāsikānā agranī upar e mūrtine rākhe, em karatā paṇ ās-pās kāīk padārth jaṇāy to potānī bhrūkuṭinā madhyane viṣhe mūrtine dhāre, em karatā jo āḷas ke nidrā jevu jaṇāy to vaḷī mūrtine draṣhṭi āgaḷ chheṭe dhāre. Pachhī jem chhokarā patangne uḍāḍe chhe tevī rīte mūrtirūpī patangne potānī vṛuttirūpī je dorī teṇe karīne mūrtine ūchī chaḍhāve ane vaḷī pāchhī heṭhī lāve ane aḍakhe-paḍakhe ḍolāve, evī rīte yog-kaḷāe karīne jyāre sachet thāy tyāre vaḷī pāchhī mūrtine nāsikāne agre dhāre ne tyāthī bhrūkuṭimā lāvīne hṛudayne viṣhe mūrtine utāre. Ane antarne viṣhe sākṣhīrūp je mūrti ane bahārnī mūrti e beyne ek kare. Pachhī antahkaraṇnī be prakāre vṛutti hoy te ek thaī jāy chhe. Em20 karatā jo āḷas ke nidrā jevu jaṇāy to vaḷī be prakāre vṛuttine karīne mūrtine bahār lāve, evī rīte je shrotra, tvak, rasnā ane ghrāṇ te dvāre paṇ yog-kaḷā sādhe ane tem ja man, buddhi, chitta ane ahankār te dvāre paṇ Bhagwānnī mūrtine dhāre. Ane indriyo ne antahkaraṇ e sarvene sānkhya-vichāre karīne judā karīne ekalā chaitanyane viṣhe ja Bhagwānnī mūrtine dhāre. Ane21 te Bhagwānnī mūrtine antarmā ke bahār dhārī hoy ane te same koīk vyavahār sambandhī vikṣhep āḍā āve to te vikṣhepnu paṇ mūrtine dhāravāpaṇe karīne samādhān kare, paṇ vikṣhepne viṣhe paṇ potānī yog-kaḷāno tyāg na kare. Evī rītnī yog-kaḷāe yukta e yogī varte chhe.”

॥ Iti Vachanamrutam ॥ 4 ॥ 204 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

17. Evī rīte chha prashno chhe.

18. Pahelā, trījā ane chothā prashnano uttar āpe chhe.

19. Bījā prashnano uttar āpe chhe.

20. Pāchmā prashnano uttar āpe chhe.

21. Chhaṭhṭhā prashnano uttar āpe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase