share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 2

Traṇ Prakārnā Vairāgyanu

Samvat 1876nā Māgshar sudi 5 Panchmīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā rātrine same virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Mayārām Bhaṭṭe Shrījī Mahārāj pratye prashna pūchhyu je, “He Mahārāj! Uttam, madhyam ane kaniṣhṭh e traṇ prakārno je vairāgya tenā shā lakṣhaṇ chhe te kaho?” Tyāre Shrījī Mahārāj bolyā je, “Uttam15 vairāgya jene hoy te Parmeshvarnī āgnāe karīne athavā potānā prārabdhakarma vashe karīne vyavahārmā rahe paṇ te vyavahārmā Janak Rājānī peṭhe lopāy nahī. Ane shabda, sparsh, rūp, ras ane gandh e panch prakārnā je uttam viṣhay te potānā prārabdha anusāre prāpt thāy tene bhogave paṇ prītie rahit udās thako bhogave ane te viṣhay ene lopī shake nahī ane teno tyāg moḷo na paḍe ane te viṣhayne viṣhe nirantar doṣhne dekhato rahe ane viṣhayne shatru jevā jāṇe ane sant, sat‎shāstra ane Bhagwānnī sevā teno nirantar sang rākhe. Ane desh, kāḷ, sang ādik jo kaṭhaṇ āvī paḍe to paṇ enī je evī samajaṇ te moḷī paḍe nahī, tene uttam vairāgyavāḷo kahīe. Ane jene madhyam vairāgya hoy te paṇ uttam evā je panch prakārnā viṣhay tene bhogave paṇ temā āsakta na thāy; ane jo desh, kāḷ, sang kaṭhaṇ prāpt thāy to viṣhayne viṣhe bandhāī jāy ane vairāgya mand paḍī jāy, tene madhyam vairāgyavāḷo kahīe. Ane je kaniṣhṭh vairāgyavāḷo hoy tene sāmānya ane doṣhe yukta evā panchviṣhay jo prāpt thāy ane tene bhogave to temā na bandhāy, ane jo sārā panchviṣhay prāpt thāy ane tene bhogave to temā bandhāī jāy, tene mand vairāgyavāḷo kahīe.”

॥ Iti Vachanamrutam ॥ 2 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

15. Traṇ prakārnā vairāgyavāḷā puruṣhonā lakṣhaṇo kahevā dvārāe traṇ prakārnā vairāgyanā lakṣhaṇ kahelā jāṇavā.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase