share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 60

Vikṣhep Tāḷyānu, Pakṣh Rākhyānu

Samvat 1881nā Shrāvaṇ vadi 4 Chothne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī ugamṇī osarīe ḍholiyā upar virājmān hatā ane shvet pāgh mastak upar bāndhī hatī ane shvet pachheḍī oḍhī hatī ane shvet khes paheryo hato ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje kahyu je, “Prashna-uttar karo.” Tyāre Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Ā sansārne viṣhe to keṭalīk jātnā vikṣhep āve chhe, temā kevī rīte Bhagwānno bhakta samaje to antare sukh rahe?” Pachhī Shrījī Mahārāj bolyā je, “Eno uttar to jem amane vartāy chhe tem kahīe je, potānā dehthī nokho je potāno ātmā tenu je nirantar anusandhān tathā māyik evā je padārthmātra tenā nāshvantpaṇānu je anusandhān tathā Bhagwānnā māhātmya-gnānnu je anusandhān e traṇe karīne koī vikṣhep āḍo āvato nathī. Ane jyāre koīk jātnā vikṣhepno yog āve tyāre uparthī to chittano dharma chhe te vikṣhep jevu jaṇāy, paṇ te vikṣhepno potānā chaitanyamā to ḍans besato nathī. Te kem jaṇāy je, jyāre sūīe chhīe tyāre bahārlyo je vikṣhep te koī divas swapnamā dekhāto ja nathī ane je chaitanyamā vikṣhep peṭho hoy te to traṇe avasthāmā jaṇāy chhe. Māṭe swapnamā koī rīte vikṣhep jaṇāto nathī, te thakī em jāṇīe chhīe je, ‘Chaitanyamā vikṣhep koī rīte vaḷagato nathī.’ Ane je Bhagwānno bhakta hoy ne tene koīk prakārnā dukhno vikṣhep thayo hoy e to sārī peṭhe antarmā jaṇāy chhe, paṇ na jaṇāy em nathī. Ane e to Raghunāthdās sarakho vimukh hoy tene to na jaṇāy; te jyāre Rāmānand Swāmīe deh mūkyo ne sarve satsangī rovā lāgyā tyāre paṇ Raghunāthdāsne to jarāy shok thayo nahī; ane hasato jāy ne bījāne āgaḷ vāt karato jāy. Māṭe Bhagwānnā bhaktane dukh āvī paḍe tyāre to je chānḍāḷ ne vimukh hoy tene dukh na thāy, paṇ je Bhagwānno bhakta hoy te to haribhaktane dukhe karīne jarūr dukhiyo thāy.

“Ane je Bhagwānno bhakta hoy ne tene koīk mārī nākhato hoy athavā tene koīk dukh deto hoy ne te Bhagwānnā bhakta āḍo jaīne jo mare ke ghāyal thāy, to shāstramā em kahyu chhe je, ‘Tenā brahmahatyādik je panch mahāpāp te sarve maṭī jāy chhe;’ evo Bhagwānnā bhaktano pakṣh rākhyāno pratāp chhe. Ane jene Bhagwānnā bhaktanu vachan bāṇnī peṭhe haiyāmā vasamu lāge ane tenī vairbhāve āṭī paḍī jāy te jīve tyā sudhī ṭaḷe nahī, evo je chānḍāḷ jevo jīv hoy te dharme yukta hoy, tyāge yukta hoy, tape yukta hoy, te sarve vṛuthā chhe; ane bījā paṇ koṭik sādhan kare paṇ tenā jīvnu koī kāḷe kalyāṇ thāy nahī. Ane ā sansārne viṣhe jem koīk strī hoy te potānā pati upar ne bījā puruṣh upar sarakhu het rākhe te veshyā sarakhī bhūnḍī kahevāy; tem ā sansārne viṣhe je evo puruṣh hoy je, ‘Āpaṇe to badhāy sādhu sarakhā chhe, kene sāro-naraso kahīe?’ To te satsangī kahevāto hoy to paṇ tene vimukh jāṇavo. Ane je puruṣh em jāṇe je, ‘Āpaṇ kāīk avaḷu-savaḷu bolīe to āpaṇo māṇas avaguṇ leshe;’ evī rīte potānī sārapya rākhyā sāru Bhagwānnu ke Bhagwānnā bhaktanu koīk ghasātu bole ne tene sāmbhaḷī rahe, to te satsangī kahevāto hoy to paṇ tene vimukh jāṇavo. Ane jevā potānā sagā-vahālā hoy athavā mābāp hoy teno pakṣh rahe chhe, tevo Bhagwānnā bhaktano draḍh pakṣh rākhavo. Ane Bhagwānnā bhakta sāthe koī rītno vikṣhep thāy to jaḷmā līṭānī peṭhe fer ek thaī jāy paṇ āṭī rākhe nahī, te ja Bhagwānno yathārth bhakta kahevāy.” Eṭalī vārtā karīne pachhī Shrījī Mahārāj em bolyā je, “Hu to Dattātrey, Jaḍbharat, Nārad ane Shukjī te sarakho dayāvāḷo chhu. Ane pūrva-deshmā ek same nāgaḍā berāgīnī jamāt bheḷo hato. Te mane sarve berāgīe kahyu je, ‘Tāndaḷjānī līlī bhājī toḍo.’ Tyāre me kahyu je, ‘Emā to jīv chhe te ame nahī toḍīe.’ Pachhī ek jaṇe taravār ughāḍī karīne ḍāro karyo to paṇ ame līlī bhājī na toḍī, evo amāro dayāvāḷo swabhāv chhe; to paṇ jo koīk Bhagwānnā bhaktane krūr draṣhṭie karīne joto hoy ne te jo potāno sagovahālo hoy toy paṇ jāṇīe je, tenī ākhya foḍī nākhīe ane hāthe karīne jo Bhagwānnā bhaktane dukhave to te hāthne kāpī nākhīe, evo teno abhāv āve chhe paṇ tyā dayā nathī rahetī. Ane evo jene Bhagwānno ne Bhagwānnā bhaktano pakṣh hoy tene ja Bhagwānno pūro bhakta kahevāy.”

॥ Iti Vachanamrutam ॥ 60 ॥ 193 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase