share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 27

Malin Vāsanā Na Rahe Tyāre Moṭā Rājī Thāy, Tenu

Samvat 1879nā Kārtik sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā dakṣhiṇāde dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane kanṭhne viṣhe guldāvadīnā dhoḷā ne pīḷā puṣhpanā hār virājmān hatā ane pāghmā be kore torā laṭaktā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Muktānand Swāmīne prashna pūchhyā je, “Tamāre krodh thāy chhe tyāre she nimitte thāy chhe? Ane keṭalu nimitta hoy tyāre krodh thāy chhe? Ane amāre to ekthī lākh rūpiyā sudhī bagāḍ kare to paṇ potā sāru to krodh āve nahī ane jyāre dharmalop kare athavā baḷiyo hoy te garībne pīḍe athavā anyāyno pakṣha le, tyāre tenī upar amāre koīkne arthe lagārek krodhnī chaṭakī āve chhe, paṇ potā sāru to leshmātra krodh āvato nathī; ane koīk sāru āve chhe te paṇ kṣhaṇmātra paṇ nathī raheto ne āṭī paṇ bandhātī nathī. Tem tamāre kevī rīte āve chhe ne kevī rīte ṭaḷe chhe?” Pachhī Muktānand Swāmīe kahyu je, “Koīk padārthne yoge tathā koīk avaḷāī dekhāy, tene yoge te upar krodh thāy paṇ tatkāḷ shamī jāy chhe.”

Pachhī Shrījī Mahārāj bolyā je, “Evu tamāre vichārnu baḷ rahe chhe te shāne yoge rahe chhe?” Tyāre Muktānand Swāmīe kahyu je, “Ek to Bhagwānnu māhātmya vichārīne em samajāy chhe je, ‘Je rīte Bhagwānno kurājīpo thāy te swabhāv rākhavo nathī.’ Ane bījo Shukjī94 ne Jaḍbharat95 jevā santno mārg joīne em vichār rahe chhe je, ‘Sādhumā evo ayogya swabhāv na joīe.” Pachhī Shrījī Mahārāj bolyā je, “Kām-krodhādiknā jorne haṭhāve evo je vichār te to guṇ thakī par chhe, te e tamārā jīvmā rahyo chhe. Ane evī rīte kām-krodhādik guṇne haṭhāve evu je jor chhe te pūrvajanmano sanskār chhe. Ane tamāru eṭalu to amane jaṇāy chhe je, tamāre je je māyik padārthno yog thāy tenī āṭīmā pratham to āvī javāy paṇ ante jatā enā bandhanmā rahevāy nahī; bandhan troḍīne nikaḷāy kharu.”

Pachhī Muktānand Swāmīe pūchhyu je, “Pratham āvaraṇ thaī jāy evī kāchyap rahe chhe te shāne yoge rahe chhe?” Tyāre Shrījī Mahārāj bolyā je, “Desh-kāḷādik je āṭh chhe temā jevu pūrva-sanskārmā jor chhe tevu ja ek-ekmā chhe, māṭe jyāre eno yog thāy tyāre jarūr bandhan thāy chhe ane pūrvanā sanskārnu jor rahevā detā nathī. Ane jo sanskārmā lakhyu eṭalu ja sukṛut-duṣhkṛut thāy to Ved, Shāstra ne Purāṇ tene viṣhe vidhi-niṣhedhnā bhed kahyā chhe je, ‘Ā karavu ne ā na karavu’ te sarva khoṭu thaī jāy; te e moṭānā karelā shāstra to khoṭā thāy ja nahī. Ane Jay-Vijay hatā teṇe jo ayogya kriyā karī to je ṭhekāṇe kāḷ, karma ne māyā nathī evu je Bhagwānnu dhām tyāthī paḍī gayā. Ane jo Nāradjīne rājī karyā to Prahlādne desh-kāḷādik ashubh hatā to paṇ naḍī shakyā nahī96 ane jo Sanakādikne kopāyamān karyā to desh-kāḷādik shubh hatā to paṇ Jay-Vijay paḍī gayā.97 Māṭe jene kalyāṇne ichchhavu tene to jem Moṭā-Puruṣh rājī thāy tem karavu. Ane te Moṭā-Puruṣh paṇ tyāre rājī thāy jyāre koī prakāre antarmā malin vāsanā na rahe. Ane jene garīb upar krodhādikno sankalp thato hoy to tene Moṭā upar paṇ thāy ane potānā iṣhṭadev upar paṇ krodhādikno malin ghāṭ thāy. Māṭe jene kalyāṇ ichchhavu tene koī upar malin ghāṭ karavo nahī ane koī upar malin ghāṭ kare to tene Bhagwānnā bhakta tathā Bhagwān upar paṇ malin ghāṭ thaī jāy. Ane amārāthī to ek garīb paṇ dukhāyo hoy to amārā antarmā evo vichār āve chhe je, ‘Bhagwān sarvāntaryāmī chhe; te ek ṭhekāṇe rahīne sarvenā antarne jāṇe chhe. Māṭe jene ame dukhavyo tenā ja antarmā virājmān hashe. Tyāre ame Bhagwānno aparādh karyo.’ Em jāṇīne tene page lāgīne tene kāīk joītu hoy te āpīe, paṇ je prakāre te rājī thāy tem karīe chhīe.

“Ane vaḷī ame vichārīne joyu je, je atishay tyāg rākhe athavā dayā rākhe tethī Bhagwānnī bhakti thāy nahī; tyāre upāsanāno bhang thāy chhe. Ane pūrve je je atishay tyāgī thayā chhe tenā mārgmā upāsanāno nāsh thaī gayo chhe. Māṭe ame em vichārīne Parameshvarnī upāsanā rahevā sāru tyāgno pakṣh moḷo karīne Bhagwānnā mandir karāvyā chhe. Temā jo thoḍo tyāg raheshe to paṇ upāsanā raheshe, to teṇe karīne ghaṇāk jīvnā kalyāṇ thashe. Ane jene Bhagwānnī bhakti karavī tene to ḍhūnḍhiyānī peṭhe dayā rākhye paṇ kem ṭhīk paḍe? Ene to Parameshvarne vāste puṣhpa lāvyā joīe, Tulsī lāvyā joīe, bhājī-tarakārī lāvī joīe, Ṭhākorjīne vāste bāg-bagīchā karāvyā joīe, mandir karāvyā joīe. Māṭe je atishay tyāg rākhīne ne atishay dayā rākhīne mūṭhī vāḷīne besī rahe teṇe Bhagwānnī bhakti thatī nathī. Ane jyāre bhaktie rahit thāy tyāre Bhagwānnī upāsanāno nāsh thaī jāy, eṭale pachhvāḍethī andha-paramparā chāle. Te sāru ame mandir karāvyā chhe; te akhanḍ Bhagwānnī upāsanā rākhyā sāru karāvyā chhe. Ane je upāsak hoy te potānā dharmamāthī bhraṣhṭ thāy ja nahī. Māṭe pot-potānā dharmamā rahīne Bhagwānnī bhakti-upāsanā karavī e amāro siddhānt chhe.”

॥ Iti Vachanamrutam ॥ 27 ॥ 160 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

94. Bhāgwat: 1/19/25-28.

95. Bhāgwat: 5/9-10.

96. Bhāgwat: 7/5, 8.

97. Bhāgwat: 3/15.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase