share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 26

Bhaktimā Antarāy Karatā Ātmagnānādikne Pāchhā Pāḍavānu

Samvat 1879nā Bhādarvā sudi 11 Ekādashīne divas rātrine same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ virājmān hatā ne sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Je Bhagwānno bhakta hoy tene to Bhagwānne tathā Bhagwānnā bhaktane je na gamatu hoy te na ja karavu, ane Parameshvarne bhajyāmā antarāy karatā hoy ne te potānā sagā-vahālā hoy teno paṇ tyāg karavo, ane Bhagwānne na game evo koīk potāno swabhāv hoy to teno paṇ shatrunī peṭhe tyāg karavo, paṇ Bhagwānthī je vimukh hoy teno pakṣh levo nahī; jem Bharatjīe potānī mātāno92 pakṣh na līdho. Ane Bhagwānno bhakta hoy tene to sauthī visheṣh potāmā ja avaguṇ bhāse. Ane je bījāmā avaguṇ jue ane potāmā guṇ paraṭhe te to satsangī chhe to paṇ ardho vimukh chhe. Ane Bhagwānnā bhaktane to Bhagwānnī bhakti karatā ātmagnān tathā vairāgya tathā dharma te jo antarāy karatā hoy to tene paṇ pāchhā pāḍīne Bhagwānnī bhaktinu ja mukhyapaṇu rākhavu. Ane jo bhaktine viṣhe sahāyarūp thatā hoy to to e ṭhīk chhe, em samaje te ja Bhagwānno pūro bhakta kahevāy. Ane jene bījāno avaguṇ āve ne potāmā guṇ paraṭhe te to game tevo moṭo hoy to paṇ tene kalyāṇnā mārgmā vighna thāy chhe. Jem Rādhikājī ghaṇā moṭā hatā ane Bhagwānne viṣhe prem paṇ atishay hato, paṇ jyāre potāmā guṇ mānyo ane Shrī Kṛuṣhṇa Bhagwānne viṣhe avaguṇ mānyo tyāre potānā premmā tamoguṇno bhāg āvyo. Pachhī Shrī Kṛuṣhṇa Bhagwān tathā Shrīdāmā sāthe vaḍh-veḍ karī. Pachhī Shrīdāmāno shāp thayo. Teṇe karīne Golokmāthī paḍīne Gujjarne gher avatār līdho ane Bhagwān vinā anya puruṣh hato tene dhaṇī karyo; evā mahāmoṭā lānchhanne pāmyā. Ane Shrīdāmā hato teṇe paṇ potāmā guṇ mānyo ane Rādhikāmā avaguṇ paraṭhyo to Rādhikāno shāp pāmīne daitya thavu paḍyu.93 Ane e dhāmmāthī to paḍavānī rīt nathī ne je paḍyā te to Bhagwānnī ichchhā evī hatī, to paṇ Bhagwāne em jaṇāvyu je, ‘Rādhikājī jevo moṭo hoy ne te potāmā guṇ mānīne Bhagwānnā bhaktano avaguṇ le to te paṇ paḍī jāy, to bījānī shī gaṇatī?’ Māṭe Bhagwānno bhakta hoy tene to sarve satsangīno guṇ ja levo ne potāno to avaguṇ ja levo. Evī rīte samajato hoy ne thoḍī buddhi hoy to paṇ teno satsang divase divase vṛuddhi pāmato jāy; ane te vinā to zāzī buddhi hoy to paṇ divas-divas pratye satsangmāthī pāchho haṭhato jāy ane ante jātā nishchay vimukh thāy. Ane vaḷī e rīt to sarva ṭhekāṇe chhe je, je chākar hoy athavā shiṣhya hoy tene rājā hoy athavā guru hoy te jem vaḍhīne kahevā mānḍe temā je savaḷu leto jāy to te upar rājā tathā gurune atishay het thāy chhe ane jene shikhāmaṇnī vāt kahe ne avaḷu le to te upar het thatu nathī; tem ja Bhagwānnī paṇ rīt chhe je, jene shikhāmaṇnī vāt kahe ne savaḷu le to te upar het thāy chhe paṇ je avaḷu le te upar thatu nathī.”

॥ Iti Vachanamrutam ॥ 26 ॥ 159 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

92. Kaikeyī; Vālmīki Rāmāyaṇ, Ayodhyākānḍ: 68-73.

93. Brahmavaivart-Purāṇ, Shrī-Kṛuṣhṇa-Janmakhanḍ, Pūrvārdh: 97-113.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase