share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 23

Lūk Tathā Himnu

Samvat 1878nā Jyeṣhṭh sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ virājmān hatā ne mastak upar dhoḷī pāgh bāndhī hatī ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj em bolyā je, “Āj to ame mannu rūp vichārī joyu, te man jīv thakī judu na dekhāyu; man to jīvnī ja koīk kiraṇ89 chhe paṇ jīv thakī judu nathī. Ane mannu rūp to evu dekhāyu je, jem unāḷāmā lūk hoy tathā jem shiyāḷāmā him hoy tevu mannu rūp dekhāyu. Ane jem māṇasnā dehmā lūk pese tathā him pese tyāre te māṇas marī jāy chhe; tem e man indriyo dvāre thaīne jyāre viṣhay sanmukh jāy chhe tyāre te viṣhay jo dukhdāyī hoy to man tapīne unāḷānī lūk jevu thāy chhe, ane te viṣhay jo sukhdāyak hoy to tene viṣhe man shiyāḷānā him jevu thāy chhe. Te jyāre dukhdāyī viṣhayne bhogavīne lūk sarakhu ūnu thaīne jīvnā hṛudaymā pese chhe tyāre jīvne atishay dukhiyo karīne kalyāṇnā mārgmāthī pāḍī nākhe chhe; e te lūk lāgīne mare tem jāṇavu. Ane jyāre e man sukhdāyī viṣhaymā sukhne bhogave tyāre ṭāḍhu him sarakhu thaīne jīvnā hṛudaymā pese chhe ane jīvne sukhiyo karīne kalyāṇnā mārgthī pāḍī nākhe chhe; e to himāḷāno vā āve ne mare tem jāṇavu. Māṭe jenu man bhūnḍā viṣhayne dekhīne tape paṇ nahī ane sārā viṣhayne dekhīne ṭāḍhu paṇ thāy nahī, evī rīte jenu man avikārī rahetu hoy tene param bhāgwat sant jāṇavā. Ane evu man thavu e kāī thoḍī vāt nathī. Ane manno to kevo swabhāv chhe? To jem bāḷak hoy te sarpne, agnine tathā ughāḍī talavārne zālavā jāy, te jo zālavā na daīe to paṇ dukhī thāy ane jo zālavā daīe to paṇ dukhī thāy; tem jo manne viṣhay bhogavavā na daīe to paṇ dukhī thāy ne jo bhogavavā daīe to paṇ vimukh thaīne atishay dukhī thāy. Māṭe jenu man Bhagwānne viṣhe āsakta thayu chhe ne viṣhayne yoge karīne ṭāḍhu-ūnu thatu nathī tene ja sādhu jāṇavā.”

॥ Iti Vachanamrutam ॥ 23 ॥ 156 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

89. Man-antahkaraṇ jaḍ hovā chhatā chaitanya jīvātmānā ati sāmīpyane līdhe prakāshit thatu hoī ‘kiraṇ’ shabdathī kahyu chhe. Jīvnī ichchhā viruddha man swatantrapaṇe koī kriyāmā pravṛutta thavā asamarth chhe, eṭale tene ‘jīv thakī judu nathī’ em kahyu. Vastutah jīv ane man tattve karīne judā chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase