share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 22

Be Senānu, Narnārāyaṇ Padharāvyānu

Samvat 1878nā Fāgaṇ vadi 10 Dashmīne divas Shrījī Mahārāj ardha-rātrine same jāgyā ne Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ dakṣhiṇāde mukhārvinde ḍholiyā upar virājmān thayā hatā ne sarva shvet vastra dhāraṇ karyā hatā ne te same sarve sādhu tathā haribhaktane teḍāvyā. Pachhī potānā mukhārvindnī āgaḷ te sarvenī sabhā bharāīne beṭhī.

Tyāre Shrījī Mahārāj sādhu pratye bolyā je, “Ek vārtā karīe te sāmbhaḷo je, jem be senā hoy ne te paraspar laḍavāne taiyār thaī hoy ne beyanā nishān sāmsāmā ropyā hoy; pachhī beyanā manmā em hoy je, ‘Āpaṇu nishān chhe te enā nishānne ṭhekāṇe mānḍīe ne enu nishān laī laīe.’ Paṇ evo vichār nathī thato je, ‘Enā nishān lagī jaīshu temā to keṭalāknā māthā paḍashe ne lohīnī nadī chālashe.’ Tene to eno bhaya nathī; kā je, shūrvīr hoy tene maravānī bīk hoy nahī. Ane je kāyar chhe te to bhāgyānā hajāro vichār kare chhe ane em paṇ vichār kare chhe je, ‘Āpaṇī foj jītashe to koīknu dhan, hathiyār hashe te lūṭī laīshu.’ Ane te beya rājānā je shūrvīr chhe tene to maravāno paṇ bhaya nathī ne lūṭavāno paṇ lobh nathī; paṇ tenu nishān levu ne potānī jīt karavī evo ja ek sankalp chhe. E to draṣhṭānt chhe, enu siddhānt to e chhe je, nishānne ṭhekāṇe to Bhagwānnu dhām chhe ane rājānā shūrvīrne ṭhekāṇe to Bhagwānnā draḍh bhakta chhe, tene to ā sansārne viṣhe mān thāo athavā apamān thāo, dehne sukh thāo athavā dukh thāo, sharīr rogī raho athavā nīrogī raho, deh jīvo athavā maro, paṇ ene koī jātno haiyāmā ghāṭ nathī je, ‘Āpaṇe āṭalu dukh thashe ke āpaṇe āṭalu sukh thashe.’ E bemāthī koī jātno haiyāmā ghāṭ nathī. E bhaktajannā haiyāmā to e ja draḍh nishchay chhe je, ‘Ā dehe karīne Bhagwānnā dhāmmā nivās karavo chhe paṇ vachmā kyāy lobhāvu nathī.’ Ane kāyarne ṭhekāṇe je dehābhimānī evā Bhagwānnā bhakta chhe tene to Prabhu bhajyāmā hajār jātnā ghāṭ thāy chhe je, ‘Jo karaḍā vartamān thashe to nahī nabhāya ne sugam vartamān hashe to nabhāshe.’ Ane vaḷī evo paṇ vichār kare je, ‘Āvo upāya karīe to sansārmā paṇ sukhiyā thaīe ane nabhāshe to haḷavā haḷavā satsangmā nabhīshu.’ Evo bhakta hoy te kāyarne ṭhekāṇe jāṇavo. Ane shūrvīr je Bhagwānnā draḍh bhakta hoy tene to pinḍ-brahmānḍ sambandhī koī jātno ghāṭ na thāy.”

Pachhī Shrījī Mahārāje potānā vṛuttāntnī86 vārtā karavā mānḍī je, “Ame Amdāvādmā Shrī Narnārāyaṇ Devnī pratiṣhṭhā karavā gayā hatā tyāre hajāro māṇasno meḷo bharāyo hato. Pachhī jyāre Shrī Narnārāyaṇ Devnī pratiṣhṭhā thaī rahī ane Amdāvādnā brāhmaṇo chorāshī jamī rahyā pachhī ame sābadā thaīne chālī nīsaryā, te Jetalpurmā jaīne rāt rahyā. Pachhī tyā jaīne evo vichār karavā mānḍyo je, ‘Jeṭalā māṇas dekhyā chhe ne jeṭalī pravṛutti dekhī chhe tene ṭāḷī nākhavī.’ Pachhī tene visāryāne arthe haiyāmā atishay dukh thayu, teṇe karīne sharīre paṇ māndā thaī gayā. Pachhī tyā thakī Dhoḷake jaīne rāt rahyā ane Dhoḷakānā chālyā e ne e vichārmā gām Koṭhyane pāse Gaṇesh Dhoḷakāī rāṇyomā jaīne rāt rahyā. Te vichār evo karavā mānḍyo je, dehnī smṛuti na rahī. Pachhī vichārtā vichārtā sarve pravṛuttine visārī melī ne jevā ame Kākariye Taḷāv ūtaryā nahotā ne meḷo paṇ bharāyo nahoto ne tyāre koī jātno ghāṭ nahoto, tevī rīte sarva ghāṭ ṭāḷī nākhyā. Ane jyāre laukik ghāṭ maṭī gayā tyāre antardraṣhṭi rahevā mānḍī. Pachhī alaukik āshcharya dekhāvā mānḍyā ane devtā sambandhī je bhog chhe te dekhāvā mānḍyā ne anant prakārnā vimān ne anant prakārnī apachharā ne anant prakārnā vastra, anant prakārnā alankār te jem ahī mṛutyulokne viṣhe chhe tem ja tyā dekhāvā lāgyā; paṇ amārā antarmā to ek Bhagwān vinā bīju kāī gamyu nahī. Ne jem ahīnā panch-viṣhay te amane tuchchha bhāsyā ne temā amāru man lobhāyu nahī tem ja devlok, Brahmalok paryant amāru man kyāy lobhāyu nahī. Tene dekhīne devatā sarve amārā vakhāṇ karavā mānḍyā je, ‘Tame Bhagwānnā ekāntik bhakta kharā; kem je tamāru man Bhagwānne mūkīne kyāy lobhātu nathī.’ Pachhī temanā vachan sāmbhaḷīne amāre haiyāne viṣhe sūdhī himmat āvī. Pachhī ame manne kahyu je, tāru jevu rūp chhe tevu hu jāṇu chhu. Jo Bhagwān vinā bījā padārthno ghāṭ ghaḍyo to tārā bhukkā karī nānkhīsh. Tem ja buddhine kahyu je, Bhagwān vinā bījo nishchay karyo to tārī vāt chhe. Tem ja chittane kahyu je, Bhagwān vinā bīju chintavan karyu to tārā paṇ bhukkā karī nākhīsh. Tem ja ahankārne kahyu je, Bhagwānnā dāsatvapaṇā vinā bīju abhimān dharyu to tāro nāsh karī nānkhīsh. Pachhī to amāre jem ā loknā padārthnī atyant vismṛuti thaī hatī tem ja devlok-Brahmaloknā padārthnī paṇ atyant vismṛuti thaī gaī. Ane jyāre e sarve sankalp ṭaḷī gayā tyāre sankalpno mandvāḍ hato te paṇ ṭaḷī gayo. Evī rīte Bhagwānno bhakta hoy tene vartavu.” Em Shrījī Mahārāje potānu vṛuttānt bhaktajannā kalyāṇne arthe kahyu ne pote to sākṣhāt Shrī Kṛuṣhṇa Puruṣhottam Nārāyaṇ chhe.

Pachhī Shrījī Mahārāj bolyā je, “Vāsudev-Māhātmyane viṣhe ekāntik bhaktanā dharma kahyā chhe87 je, ‘Ekāntik bhakta hoy te potānu rūp deh māne nahī ne potāne chaitanyarūp māne ane swadharma, gnān ne vairāgya teṇe sahit Bhagwānnī bhakti kare ne ek Bhagwān vinā bījā koī padārthnī vāsanā rākhe nahī.’ Ane e jyāre e Bhagwānne bhajīne āvī rītno sādhu thayo tyāre sādhu thakī koī bījī moṭī padavī nathī. Jem rājā hoy ne tenī rāṇī hoy, te jeṭalāmā rājānu rājya chhe teṭalāmā rāṇīnu rājya paṇ kahevāya ane jevo rājāno hukam chāle tevo ja rāṇīno paṇ hukam chāle; tem Bhagwānno jevo pratāp chhe tevo ja e sādhuno88 paṇ pratāp chhe. Māṭe tuchchha evā je sansārnā sukh te sādhune ichchhavā nahī; kā je, e sādhu jyāre Bhagwānnā dhāmne pāme chhe tyāre anant koṭi brahmānḍnā pati je Brahmādik īshvar te Bhagwānne arthe jem anant prakārnī bheṭ-sāmagrīo lāve chhe tem sādhune arthe paṇ lāve chhe ne Bhagwānne pratāpe karīne e sādhu alaukik aishvarya-sāmarthīne pāme chhe. Evo moṭo vichār haiyāmā rākhīne ek Bhagwān vinā bīju kāī paṇ manmā ichchhavu nahī. Ane jem hāthmā chintāmaṇi āvī tyāre te chintāmaṇine jatan karīne rākhavī, kem je, jo hāthmā chintāmaṇi chhe to je padārthne ichchhashe te padārthne āpashe; tem Bhagwānnā bhaktane mūrtirūpī chintāmaṇine zālī rākhavī paṇ tene mūkavī ja nahī, to ene sarve vātnī siddhi thashe.”

॥ Iti Vachanamrutam ॥ 22 ॥ 155 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

86. Udāharaṇ māṭe.

87. Vāsudev-māhātmya: 20-26.

88. Ahī rāṇīnā draṣhṭānt vaḍe ‘sādhu’ padthī Akṣharbrahma samajavā, paṇ mukto nahī. Akṣhardhāmnā muktone V. Lo. 13mā rājānā chākarnī upmā āpī chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase