share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 1

Moh Uday Thayānu

Samvat 1877nā Jyeṣhṭha sudi 15 Pūrṇamāsīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ āthamṇe dvār oraḍānī osarīe virājmān hatā ane dhoḷo khes paheryo hato ane dhoḷī chādar oḍhī hatī ane māthe dhoḷī pāgh bāndhī hatī ane dhoḷā puṣhpano hār paheryo hato ane potānā mukhārvindnī āgaḷ munimanḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane potānī āgaḷ Paramhansa zānz-mṛudang laīne gāvatā hatā.

Pachhī Shrījī Mahārāje kīrtaniyāne kahyu je, “Hamaṇā kīrtan rākho ne prashna-uttar karo.” Pachhī Muktānand Swāmīe hāth joḍīne namaskār karīne Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! Mohnu shu rūp chhe? Ane mohnī nivṛutti thayāno sho upāy chhe?” Pachhī Shrījī Mahārāj thoḍīk vār vichārī rahīne pachhī bolyā je, “Mohnu rūp to manne viṣhe bhrānti jevu thaī jāy e ja jaṇāy chhe. Ane jyāre puruṣhnā hṛudaymā moh vṛuddhi pāme chhe tyāre manmā vibhrānti visheṣh thāy chhe; pachhī ā karavā yogya ne ā na karavā yogya evo vivek raheto nathī. Ane te moh thayānu kāraṇ to āj ja ame vichāryu chhe1 je, āj ardha rāt hatī tyāre amāre nidrā2 ūḍī gaī hatī. Pachhī3 ame uttarādi dishā sāmu mukh karīne sūtā hatā. Pachhī Dhruvno tāro dīṭho tyāre em vichār thayo je, ‘Ā to Uttar Dhruv chhe paṇ shāstramā4 Dakṣhiṇ Dhruv kahyo chhe te kyā hashe?’ Pachhī ame Dakṣhiṇ Dhruv joyo tyāre te paṇ dīṭho. Ane jem kūvā upar pāṇī sinchavāno fāḷako hoy tevī rīte be Dhruvne vachche moṭo fāḷako dīṭho ne te fāḷakānā merunā be ṭhebā te be kore Dhruvne aḍī rahyā chhe, jem lākaḍānā stambh hoy ne temā loḍhānī āro khūntīne rahī hoy tem chhe. Ane te fāḷakā upar jem sūtarnī fel vīṭī hoy ne te fāḷakā sangāthe jem pītaḷnī fūdaḍīo jaḍī hoy, tem sarve tārā ne devatā ne nav-grahādik tenā je sthānak te fāḷakāne āsharīne rahyā chhe, te sarvene joyā. Ane pachhī sūrya ne chandra teno uday ne asta te ek ja ṭhekāṇethī thāy chhe te paṇ joyo. Pachhī antardraṣhṭie karīne joyu tyāre jeṭalu Dhruv ādik brahmānḍmā chhe teṭalu sarve pinḍmā paṇ dīṭhu. Pachhī ā dehne viṣhe je kṣhetragna chhe tene paṇ dīṭho. Pachhī te kṣhetragnamā Puruṣhottam Bhagwān rahyā chhe tene paṇ dīṭhā. Te Bhagwānne joīne Bhagwānnā swarūpne viṣhe atishay vṛutti joḍāī gaī, pachhī samādhimāthī koī prakāre nīkaḷāyu nahī. Pachhī to koīk bhaktajane āvīne amārī stuti bahu karī, tenī dayāe karīne amāre pāchhu dehmā avāyu.

“Pachhī amārā hṛudaymā vichār thayo je, ‘Amāre je samādhimāthī nīsarāyu te to dayāe karīne nīsarāyu, paṇ bījāne5 samādhimāthī nīsarātu hashe tenu shu kāraṇ hashe?’ Pachhī amane em jaṇāyu je, ‘Ene kāīk viṣhaymā āsakti rahe chhe, teṇe karīne pāchhu nīkaḷāy chhe.’ Ane mohnu je kāraṇ te paṇ panch-viṣhay ja chhe. Te viṣhay paṇ uttam, madhyam ane kaniṣhṭh e traṇ prakārnā chhe. Temā jyāre uttam viṣhaynī prāpti thāy ane temāthī koī antarāy karanāro āve tyāre te upar krodh thāy; pachhī krodh thakī moh thāy chhe. Ane sāmānyapaṇe to shrotrane ne shabdane sadā sambandh chhe, ane tvachāne ne sparshne sadā sambandh chhe; evī rīte panch gnān-indriyone panch-viṣhayno sambandh chhe. Māṭe je padārthne sāmānyapaṇe joyu hoy ne te padārthmāthī vṛuttine toḍīne Bhagwānnā swarūpmā rākhavī hoy, to temā kāī dākhaḍo paḍe nahī, sahaje ja te rūp viṣhaymāthī vṛutti tūṭīne Bhagwānnā swarūpmā rahe. Ane jo strīādiknu atishay ramaṇīya rūp dīṭhāmā āvī gayu hoy ne temā vṛutti joḍāṇī hoy ne pachhī jo Bhagwānnā swarūpmā vṛutti rākhavā jāy to rahe nahī ane chitta paṇ ek ṭhekāṇe rahe nahī. Māṭe jyā sudhī ramaṇīya panch-viṣhaymā chitta lobhāy chhe tyā sudhī moh ṭaḷe nahī. Ane jyāre ene gamato viṣhay hoy ne temā chitta taṇātu hoy ne sant tathā guru tathā potānā iṣhṭadev je Bhagwān te jo niṣhedh kare to te upar rīs chaḍe ane teno droh thāy paṇ tenu vachan manāy nahī. Evu jenā antarmā vartatu hoy tene moh kahīe. Te Bhagwāne Gītāmā kahyu chhe je,

‘Dhyāyato viṣhayām punsah sangasteṣhūpajāyate |
Sangātsanjāyate kāmah kāmātkrodho’bhijāyate ||
Krodhād bhavati sanmohah sanmohātsmṛutivibhramah |
Smṛutibhranshād buddhināsho buddhināshātpraṇashyati ||’
6

“Māṭe ā vachan je Shrī Kṛuṣhṇa Bhagwāne kahyā chhe te param-siddhānt chhe je, jyāre shabdādik koī viṣhaymā chitta lobhāyu, tyāre game tevo buddhivān hoy paṇ tenī buddhinu kāī ṭhekāṇu rahe nahī ane pashu jevo thaī jāy chhe. Māṭe mohne uday thayānu kāraṇ te viṣhaymā āsakti te ja chhe. Ane jene e viṣhaymāthī chittane ukheḍavu hoy tene pratham to ātmaniṣhṭhā ati draḍh karī rākhavī je, ‘Hu ātmā chhu paṇ deh te hu nahī.’ Ek to e vichār draḍh karavo. Ane bīju je prakāre jagatnī utpatti, sthiti ne pralay thāy chhe te vārtā paṇ sārī peṭhe samajavī. Ane trīju Bhagwānnā swarūpnu māhātmya atishaypaṇe samajavu. Te em vichāravu je, ‘Panch-viṣhay chhe te to Bhagwānnā karyā thayā chhe, māṭe Bhagwānmā to ethī ati zāzu sukh chhe. Shā māṭe je, shabda hoy temā ekalu shabda sambandhī ja sukh hoy, paṇ bījā je chār viṣhay rahyā tenu sukh shabdamā na hoy. Evī ja rīte sparshmā sparshnu ja sukh hoy paṇ bīju na hoy; tem ja rūpmā rūp sambandhī ja sukh hoy; tem ja ras ne gandh temā paṇ pot-potā sambandhī ja sukh hoy; paṇ ek viṣhaymā panch-viṣhaynu sukh bheḷu na āve. Ane Bhagwānnu je swarūp chhe temā to sarve sukh bheḷā rahyā chhe. Te ek darshan kare to paṇ te bhakta pūrṇakām thaī jāy. Evī rīte Bhagwānnā sparshādik paṇ potānā bhaktane pūrṇakām kare chhe. Ane māyik je viṣhay sambandhī sukh chhe te to sarve nāshvant chhe ane Bhagwān sambandhī sukh chhe te to akhanḍ chhe.’ Evo je Bhagwānnā swarūpnā māhātmyano vichār te paṇ ati draḍh karavo. E je traṇ vichār kahyā teṇe karīne viṣhaymāthī āsakti ṭaḷī jāy chhe. Ane jyāre viṣhaymāthī āsakti ṭaḷe tyāre viṣhay sārā ke narasā teno bhed rahe nahī; jevī rūpvān strī tevī ja kurūpvān strī bhāse ane tevī ja rīte pashu, pakṣhī, lākaḍā, chhāṇā, patharā, suvarṇa e sarvane tulyapaṇe jue, paṇ sāru padārth dekhīne temā moh na pāme. Evī rīte panch-viṣhayne viṣhe varte, paṇ sāro ke naraso evo buddhine viṣhe bhed rahe nahī, evu jene varte tene nirmohī kahīe. Te Shrī Kṛuṣhṇa Bhagwāne paṇ Gītāmā kahyu chhe je, ‘Samaloṣhṭāshmakānchanah’7 evā jenā lakṣhaṇ hoy teṇe Bhagwānnu swarūp tattve karīne jāṇyu chhe ane ene ja ananya bhakta kahīe ane pativratānu ang paṇ tenu ja jāṇavu ane gnānī paṇ tene ja jāṇavo ane Bhagwān paṇ tenī upar ja rājī thāy chhe ane Bhagwānne evo bhakta atishay vahālo chhe. Te Bhagwāne Gītāmā kahyu chhe je, ‘Priyo hi gnānino’tyarthamahan sa cha mam priyah |’8 Māṭe evā je pativratānā angvāḷā Bhagwānnā bhakta chhe te ja Bhagwānne atishay vahālā chhe. Ane te pativratānu ang ḍāhyāne ja āve, em nathī; jene khap hoy tene saune āve. Jem ā sansārmā bhoḷī strīo hoy ne pativratā hoy ane ḍāhī hoy ne te vyabhichāriṇī hoy; māṭe ḍāhyā-bhoḷāno kāī meḷ nathī, e to jene kalyāṇno khap hoy te pativratānu ang rākhīne Bhagwānnī bhakti kare chhe. Ane je evī rīte sārā-narasā viṣhaymā samān buddhi thavī te to jāṇe je, ‘Ek divase ja em karī lau ne nirmohī thau,’ em utāvaḷe e kām thatu nathī; e to haḷave haḷave ādar rākhe tene thāy chhe. Jem kūvānā kāṭhā upar patharo nākhyo hoy temā pāṇī sinchatā sinchatā doraḍī naram hoy to paṇ ghaṇe kāḷe karīne te pāṇāmā kāpā paḍe chhe ane jo loḍhānī sānkaḷe karīne sinche to paṇ utāvaḷe evo kāpo na paḍe. Māṭe kalyāṇne arthe jene yatna karavo hoy tene viṣhaymāthī āsakti ṭāḷavī, ene viṣhe ākaḷā thaīne akaḷāī javu nahī. Evī rīte Gītāmā paṇ kahyu chhe je, ‘Anek-janma-sansiddhastato yāti parām gatim |’9 Māṭe em vichārvu je, ‘Ā janme jeṭalī viṣhaymāthī āsakti ṭaḷashe teṭalī ṭāḷavī chhe ane em karatā jo rahī gaī to bīje janme karīne ṭāḷavī chhe, paṇ Bhagwānnā bhakta chhīe te narak-chorāsīmā to javu nathī.’ Evī rīte Bhagwānnā bhaktane himmat rākhīne dhīre dhīre mohnu mūḷ ukhāḍyāno ādar rākhavo. Ane jyā sudhī sārā ane narasā e be viṣhay tulya na jaṇāy tyā sudhī e Bhagwānno bhakta sādhan-dashāmā kahevāy ane jyāre sārā-narasā viṣhay tulya bhāse tyāre e bhakta siddha-dashāne pāmyo jāṇavo. Ane jyāre viṣhaymāthī āsakti mūkīne siddha-dashāne pāme chhe tyāre ene kṛutārth thayo jāṇavo. Ane Ved, Shāstra, Purāṇ, Itihās e sarve granthno e ja galitārth chhe. Ā je ame vāt karī chhe te sarve shāstranu rahasya chhe, māṭe ā vārtāne sarve haribhakta draḍh karīne rākhajyo.”

॥ Iti Vachanamrutam ॥ 1 ॥ 134 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

1. Ane potānā anubhav pramāṇthī ja nishchit paṇ karyu chhe.

2. Yog-nidrā.

3. Nakṣhatronā ādhārrūp shishumār chakra joyu pachhī.

4. Sūrya-siddhānt: 12/43,74 ane Siddhānt-shiromaṇi, Madhyamādhikār, Kālmānādhyāya: 13/14.

5. Samādhimā prāpt thatā Bhagwānnā sukhno tyāg karīne.

6. Arth: Viṣhayonu dhyān karanārā puruṣhne viṣhaymā āsakti vadhe chhe. Te āsaktimāthī te viṣhay prāpt karavānī prabaḷ ichchhārūp kām utpanna thāy chhe. Ā prabaḷ ichchhā pūrṇa karavānā prayatnamā avarodh karanār vyakti pratye krodh utpanna thāy chhe, arthāt kām krodhrūpe pariṇame chhe. Krodh vadhatā, karavā yogya ane na karavā yogya kāryano vivek nāsh thāy chhe, arthāt moh utpanna thāy chhe. Tethī na karavānā pāp-karma kare chhe. Moh vadhatā indriyonā vijay māṭenī sāvadhāntā nāsh pāme chhe, arthāt smṛuti-bhransh thāy chhe. Smṛuti-bhransh thavāthī adhyātma-gnānnī prāpti māṭenu tamām gnān nāsh pāme chhe ane gnānrahit agnānī jīvātmā vāramvār janma-maraṇrūp sansārmā paḍe chhe. Matlab ke ātmāno ja nāsh thāy chhe. (Gītā: 2/62-63).

7. Gītā: 14/24. Arth: Jene dhūḷnu ḍhefu, paththar ane suvarṇa samān chhe.

Sama-dukhah-sukhah swasthah samaloṣhṭāshma-kānchanah |

Tulya-priyā-priyo dhīrastulya-nindātma-sanstutihi ||

8. Arth: Ārt, jignasu, arthārthī ane gnānī e chār prakārnā bhaktomā gnānī bhakta shreṣhṭh chhe; kem ke te draḍhpaṇe mārāmā ja joḍāyelo chhe ane ek māre viṣhe ja bhaktivāḷo chhe, bījā traṇ tevā nathī. Vaḷī, gnānīne hu atyant priya chhu ane mane te gnānī atyant priya chhe. Anya traṇ prakārnā bhakto udār (moṭā) chhe. Gnānī to māro ātmā ja chhe eṭale mārā ātmānī jem te mane priya chhe em hu mānu chhu. (Gītā: 7/17-18).

9. Bhāvārth: Anek janmanā puṇya-karmo vaḍe siddha thāy tyāre tene chhellā janmarūp parāgati prāpt thāy chhe, arthāt pragaṭ Bhagwānnī prāpti thāy chhe. (Gītā: 6/45)

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase