share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 13

Deshkāḷe Parābhav na Thāy Tenu

Samvat 1877nā Māgshar vadi 10 Dashmīne divas prātahkāḷne same Shrījī Mahārāj gām Shrī Loyā madhye Surā Khācharnā darabārmā ḍholiyā upar virājmān hatā ane māthe dhoḷo fenṭo bāndhyo hato ne bījā dhoḷā fenṭānī bokānī vāḷī hatī ne garam posnī rātī ḍaglī paherī hatī ne dhoḷo khes paheryo hato ne chofāḷ oḍhyo hato ane potānā mukhārvindnī āgaḷ Paramhansanī sabhā tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje kahyu je, “Moṭerā moṭerā Paramhansa paraspar prashna-uttar karo.” Tyāre Gopāḷānand Swāmīe Brahmānand Swāmīne prashna pūchhyo je, “Kevo puruṣh hoy tene desh, kāḷ, kriyā, sangādike karīne parābhav na thāy ne kevo hoy tene thāy? Ane sāmbhaḷyāmā to em āve chhe je, ‘Brahmāne paṇ Saraswatīne dekhīne moh thayo70 ne Shivjīne paṇ Mohinīne darshane karīne moh thayo.’71 Māṭe vichārīne uttar karo; kem je, evā moṭāne paṇ deshkāḷādike karīne parābhav thayo.” Pachhī teno uttar Brahmānand Swāmīe karavā mānḍyo paṇ thayo nahī. Tyāre Shrījī Mahārāj bolyā je, “Eno uttar e chhe je, nāḍī-prāṇ sankelāīne nirvikalp sthitie karīne Shrī Nārāyaṇnā charaṇārvindmā rahyo hoy, to tuchchha jevo jīv hoy tene paṇ desh, kāḷ, sangādike karīne parābhav na thāy ane evī rīte Brahmādik rahyā hoy to tene paṇ parābhav na thāy. Ane evī rīte sthiti na thaī hoy ne dehmā vartatā hoy, to bījā jīvne parābhav thāy ne evā moṭā je Brahmādik tene paṇ thāy. Ane em na hoy to,

‘Tatsṛuṣhṭa-sṛuṣhṭa-sṛuṣhṭeṣhu ko nvakhanḍitadhīhī pumān |
Ṛuṣhim Nārāyaṇamṛute yoṣhinmayyeh māyayā ||’
72

“E shlokno arth ṭhīk bese nahī. Māṭe ene viṣhe rahyā thakā to ek Nārāyaṇ Ṛuṣhine parābhav na thāy ane bījo to game evo moṭo hoy ne te jo Nārāyaṇnā charaṇārvindne viṣhe nimagna na rahe to tene parābhav thāy ane jo nimagna rahe to na thāy. Evī rīte ame amārā antarmā achaḷ siddhānt karī rākhyo chhe. Ane te Bhāgwatmā kahyu chhe je,

‘Etadīshanamīshasya prakṛutistho’pi tadguṇaihai |
Na yujyate sadātmasthairyathā buddhistadāshrayā ||’
73

“Tathā Bhagwāne kahyu chhe je,

‘Daivī hyeṣhā guṇamayī mam māyā duratyayā |
Māmev ye prapadyante māyāmetām taranti te ||’
74

“Evī rīte māyāe karīne nirleppaṇu te ek Nārāyaṇne ja chhe athavā te Nārāyaṇne nirvikalppaṇe pāmyo hoy tene paṇ parābhav na thāy. Ane savikalppaṇe jo Nārāyaṇne pāmyo hoy to te game tevo moṭo hoy tene paṇ parābhav thāy.”

Ane tyār pachhī Nityānand Swāmīe prashna pūchhyo je, “He Mahārāj! Jyā sudhī e muktone guṇno sambandh chhe tyā sudhī to tene deshkāḷādike karīne viparyayapaṇu thāy ane Nārāyaṇ chhe te to guṇmā rahyā thakā deshkāḷādike karīne parābhavne na pāme, e to ṭhīk; paṇ jyāre e sarve muktone guṇno sambandh na hoy ne nirguṇpaṇe karīne Akṣhardhāmne viṣhe rahyā hoy ane Nārāyaṇ paṇ tyā tevī ja rīte rahyā hoy, te vāre e sarve chaitanyamay chhe ne nirguṇ chhe ne ‘Mam sādharmyamāgatāh’75 evī rīte Nārāyaṇnā sādharmyapaṇāne pāmyā chhe, evā je mukta ane Nārāyaṇ tene viṣhe kem bhed samajavo?” Tyāre Shrījī Mahārāj bolyā je, “Jem chandramā chhe ne tārā chhe temā bhed chhe ke nahī? Juo ne, prakāshpaṇe karīne sarakhā nathī ane bimbmā paṇ ghaṇo bhed chhe, ane sarva oṣhadhinu poṣhaṇ te paṇ chandramā vate ja thāy paṇ bīje tāre na thāy, ane rātrīno andhakār te paṇ chandramāe karīne ṭaḷe paṇ tārāe karīne ṭaḷe nahī; tem Nārāyaṇ tathā muktomā bhed chhe. Ane vaḷī jem rājā ne rājānā chākar te manuṣhya jātie karīne sarakhā chhe paṇ rājānu sāmarthya, aishvarya, rūp, lāvaṇyatā te sarvoparī chhe; ane je rājā vate thāy te chākar vate thāy nahī, sūze evaḍo moṭo hoy to paṇ na thāy. Tem Puruṣhottam Nārāyaṇ te sarvakartā chhe, sarvakāraṇ chhe, sarvaniyantā chhe, ati rūpvān chhe, ati tejasvī chhe, ati samarth chhe ane kartum-kartumanyathākartum samarth chhe; te jo potānī ichchhāmā āve to e Akṣhardhāmne viṣhe rahyā je mukta te sarvene potānā tejne viṣhe līn karīne pote ek ja virājmān rahe, ane sūze to e sarve mukta temaṇe sevyā thakā emanī bhaktine angīkār kare ne e sahit virājmān rahe. Ane je Akṣhardhāmne viṣhe pote rahyā chhe te Akṣharne paṇ līn karīne pote swarāṭ thakā ekalā ja virājmān rahe; ane potāne manmā āve to e Akṣhardhām vinā paṇ anant koṭi muktane potāne aishvarye karīne dhāravāne samarth chhe. Jem Pṛuthu Bhagwāne Pṛuthvīne kahyu je, ‘Mārā dhanuṣh thakī nīsaryā je bāṇ teṇe karīne tane mārīne mārā sāmarthye karīne ā sarva jagatne dhāravāne hu samarth chhu;’76 tem e Nārāyaṇ potāne aishvarye karīne sarvoparī varte chhe. Te ene ne bījā Akṣharādik muktane sarakhā kahe chhe te duṣhṭ matvāḷā jāṇavā ne tene ati pāpī jāṇavā ane enā darshan paṇ karavā nahī. Ane evī rītnī samajaṇvāḷānā darshan karīe to panch mahāpāp jevu pāp thāy. Ane e Nārāyaṇne laīne to jene viṣhe moṭyap kahīe tene viṣhe sambhave. Ane ene laīne Brahmā, Shiv, Nārad, Sanakādik e sarvene Bhagwān kahevāy chhe, ane Uddhavjīne viṣhe e Nārāyaṇne laīne Uddhavne paṇ Bhagwān kahevāy, ane hamaṇā ā Muktānand Swāmī jevā santne viṣhe e Nārāyaṇne laīne to emane paṇ Bhagwān jevā kahevāy; ane e Nārāyaṇne līdhā vinā to Akṣharne paṇ Bhagwān na kahevāy to bījānī shī vārtā kahevī? Ane ‘Aparimitā dhruvāstanubhṛuto yadi sarvagatāstarhi na shāsyateti niyamo dhruv! Netarathā |’77 E Ved-stutinā gadyano paṇ e ja arth chhe. Ane jo em na hoy to ā āpaṇ sarve chhīe te ā deh thakī nokho je ātmā tene brahmarūp jāṇīe chhīe ane gnān, vairāgyādik sādhane yukta chhīe to paṇ e Nārāyaṇne prasanna karavāne arthe rāt-divas ujāgrā karīe chhīe ne kīrtan, nām-smaraṇ te tāḷīo vajāḍī vajāḍīne hāthnī āngaḷīo fāṭī jāy em karīe chhīe tathā kathā-vārtā rāt-divas karīe karāvīe chhīe, te jo e Nārāyaṇ sarakhā thaī javātu hoy to evaḍo dākhaḍo shu karavā karīe? Māṭe e Nārāyaṇ jevā to ek Nārāyaṇ ja chhe, paṇ bījo koī e jevo thato nathī. Ane ‘Ekamevādvitīyam brahma |’78 e Shrutino paṇ e ja arth chhe je, e Nārāyaṇ jevā to ek Nārāyaṇ ja chhe. Em sarva shāstrano siddhānt chhe.” Evī rīte bhaktajannī shikṣhāne arthe Shrījī Mahārāje vārtā karī ne pote to sākṣhāt Puruṣhottam Nārāyaṇ chhe.

॥ Iti Vachanamrutam ॥ 13 ॥ 121 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

70. Bhāgwat: 3/12/28.

71. Bhāgwat: 8/12.

72. Arth: Brahmāe sarjelā Marīchyādik, temaṇe sarjelā Kashyapādik, temaṇe sarjelā dev-manuṣhyādik te sarvemā ek Nārāyaṇ Ṛuṣhi sivāy kayo puruṣh strīrūpī māyāmā moh na pāme? Saunu man ākarṣhaṇ pāme ja. (Bhāgwat: 3/31/37).

73. Arth: Jem Bhagwānnā bhaktanu Bhagwānnā swarūp sambandhī gnān, bhaktanā dehmā rahelā satat pariṇāmādik doṣhthī ane jīvmā rahelā avidyādi doṣhthī lepātu nathī, tem Parameshvar māyā-prakṛuti ane jīv-vargmā vyāpīne rahyā chhe, chhatā paṇ Prakṛutinā sattvādi guṇthī ane jīvnā avidyā, asmitā, rāg-dveṣhādi doṣhthī lepātā nathī. Āṭalu ja Parameshvarnu Parameshvarpaṇu chhe. Arthāt bhaktanu Bhagwānnā swarūp sambandhī gnān deh ane ātmānā doṣhthī lepātu nathī, to jaḍ ane chetanmā antaryāmīpaṇe rahelā Bhagwān jaḍ ane chetan prakṛutinā doṣhthī na lepāy temā kahevu ja shu? (Bhāgwat: 1/11/38).

74. Arth: Mārī ā guṇmayī daivī māyā dustar chhe, parantu jeo māru ja sharaṇ le chhe teo ā māyāne tarī jāy chhe. (Gītā: 7/14).

75. Arth: Mārā samān rūp vagere guṇone pāmelā. (Gītā: 14/2).

76. Bhāgwat: 4/17/22-27.

77. Arth: “He nitya Paramātmā! Āp aparimit ane sarvavyāpak chho. Jo asankhya jīvo paṇ āpanī jem aparimey ane sarvavyāpak banī jāy to āpanī samān thaī jāy. To pachhī koṇ niyāmak? Ane koṇ niyamya? Te niyam to tyāre ja sthir rahe, jyāre āp ja niyāmak ho. Nahī to shāshvat niyamno lop thaī jāy.” Ām bhāvārth samajavo. (Bhāgwat: 10/87/30).

78. Chhāndogyopaniṣhad: 6/2/1; Tripādvibhūti Mahānārāyaṇopaniṣhad: pṛu. 313; Paingalopaniṣhad-1.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase