share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 6

Sang-shuddhinu

Samvat 1877nā Māgshar sudi 1 Paḍavāne divas Shrījī Mahārāj gām Shrī Loyā madhye Surā Khācharnā darabārmā rātrine same virājmān hatā ane dhoḷo khes paheryo hato tathā dhoḷī chhīnṭnī ḍaglī paherī hatī tathā dhoḷo fenṭo bāndhyo hato tathā bīje dhoḷe fenṭe karīne bokānī vāḷī hatī ne te dhoḷā fenṭānu chhogalu māthe laṭaktu hatu ne chofāḷ oḍhyo hato ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Paramhansa pratye prashna pūchhyo je, “Satsang thayā pachhī durlabhmā durlabh14 te shu sādhan mānyu chhe?” Pachhī e prashnano uttar Paramhansa vate na thayo, tyāre Shrījī Mahārāje karyo je, “Ekāntikpaṇu emā āve e atishay durlabh chhe. Te ekāntikpaṇu te shu? To dharma, gnān ane vairāgya e traṇe yukta je Bhagwānnī bhakti karavī tene ekāntikpaṇu kahīe.”

Pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Dharma sambandhī sādhanmā evu kayu sādhan chhe je, ek rākhye karīne sarve dharma rahe? Ane Bhagwān sambandhī je bhajan, smaraṇ, kīrtan, vārtā, e ādik sādhan chhe temā evu ek sādhan kayu chhe je, āpatkāḷ hoy ne sarve jāy ne jo ek rahe to sarve rahe?” Pachhī teno uttar paṇ pote karyo je, “Dharma sambandhī sādhanmā to ek niṣhkāmpaṇu hoy to sarve sādhan āve. Ane Bhagwān sambandhī to e sādhan chhe je nishchay rahe to sarve āve.

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevī mati ek prakārnī rākhye rūḍunthāy ne tene jo feravīe to bhūnḍu thāy? Ane kevī matine vāramvār feravīe to rūḍu thāy ne na feravīe to bhūnḍu thāy?” Pachhī teno uttar paṇ pote karyo je, “Bhagwānnā nishchayrūp je mati tene to faravā ja devī nahī, Bhagwānnu māhātmya sāmbhaḷīne tenī puṣhṭi vāramvār karyā karavī to rūḍu thāy; ne e matine vāramvār ferave to bhūnḍu thāy. Ane pote potānā manne jāṇye je matimā nishchay karyo hoy je, ‘Māre ām karavu chhe,’ te matine santne vachane karīne vāramvār feravavī ne sant kahe je, ‘Ahī besavu nahī ne ā karavu nahī,’ to te ṭhekāṇe besavu nahī ne te karavu nahī. Evī rīte matine ferave to rūḍu thāy ne e matine ferave nahī ne potānu dhāryu kare to bhūnḍu thāy.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevī jātno satsangī athavā Paramhansa hoy ne dharmamā sampūrṇa raheto hoy ne tene pāse besīe ne vāt sāmbhaḷīe to doṣh lāge?” Tyāre teno uttar paṇ pote karyo je, “Jene Bhagwānno nishchay hoy ne dharmamā paṇ pote raheto hoy to paṇ jo tene vyavahārmā āsakti hoy tathā dehābhimān hoy tathā mān hoy ne tene Bhagwān tathā sant te khode to te Bhagwānno ne santno avaguṇ jarūr le. Pachhī bījāne āgaḷ paṇ Bhagwānnā tathā santnā avaguṇnī vāt karīne tene vimukh jevo kare. Evo je hoy teno koī rīte sambandh na rākhavo ane rākhe to bhūnḍu thāy.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevo sādhu hoy ne te dharmamā raheto hoy ne nishchay paṇ hoy to paṇ tene bheḷe nā’vā javu nahī ne pāse pathārī karavī nahī ne tenī vāt paṇ na sāmbhaḷavī?” Pachhī teno uttar paṇ pote karyo je, “Je sant himmat-rahit vāt karato hoy je, ‘Shu ek janme karīne niṣhkāmādik guṇ āve chhe? E to Bhagwān kṛupā kare to āve, nahī to anek janme karīne kalyāṇ thāy. Paṇ ā ja dehe karīne shu kalyāṇ thāy chhe?’ Evī rīte je himmat-rahit vāt karato hoy tenā sangno sarva prakāre tyāg karavo. Ane je em kaheto hoy je, ‘Ā ne ā dehe karīne kṛutārth thayā chhīe ne kām, krodh, mad, matsar, mān ityādik doṣhono sho bhār chhe? Bhagwān ne santnā pratāpe karīne e sarveno nāsh karī nākhīshu.’ Em je kaheto hoy ne te kāmādik doṣhne nāsh karavānā upāymā tatpar thaīne manḍyo hoy teno sang sarva prakāre karavo.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevo sādhu himmat sahit vāt karato hoy to paṇ teno tyāg karavo?” Pachhī teno uttar paṇ pote karyo je, “Je sant kevaḷ potānā puruṣhārthne ja adhik kaheto hoy ane puruṣhārthe karīne ja potāne kṛutārth mānato hoy, paṇ Bhagwānnu baḷ na rākhe ane em na samaje je, ‘Ā sādhane karīne Bhagwānne rājī karavā chhe,’ to teno paṇ tyāg karavo.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevo sādhu hoy teno sang karavo ne kevāno na karavo?” Tyāre teno uttar paṇ pote karyo je, “Vartamān paṇ sūdhā sārā pāḷato hoy ne nishchay sūdho hoy ne te pāse āpaṇ rahetā hoīe ne āpaṇne ṭoke nahī ne pampoḷīne rākhe ne jāparo rākhe, to te Muktānand Swāmī jevo lok-vyavahāre moṭo kahevāto hoy teno paṇ sang na karavo. Ane je sant potāne ṭokyā kare ne je swabhāv dekhe te upar khaṭako rākhe ne te na ṭaḷe tyā sudhī vāt karyā kare ne lalochapo15 rākhe nahī ne te lok-vyavahāre moṭo na kahevāto hoy to paṇ teno sang karavo.”

Pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Je santmā badhā guṇ sārā moṭā moṭā bhakti-gnānādik hoy paṇ temā ek evo kyo bhūnḍo doṣh hoy jeṇe karīne teno sang na karīe?” Tyāre teno uttar paṇ pote karyo je, “Jene āḷas bahu hoy ne nidrā bahu hoy ne snān-dhyānādik je niyam tene pāḷavānu koīk kahe to kahe, ‘Hamaṇā karīshu, shī utāvaḷ chhe? Dhīre dhīre thashe.’ Em bole te sūdho sāro hoy to paṇ teno sang na karavo.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Sūdhī sārī vāt karato hoy paṇ tenī vāt na sāmbhaḷīe evo enī vāṇīmā sho doṣh jāṇavo?” Tyāre teno uttar paṇ pote karyo je, “Vāt karavāmā potāne viṣhe je bhakti, gnān, vairāgya, dharma tenī ja ahankāre karīne pote sarsāī dekhāḍe ne bījā santmā je gnān, bhakti ādik guṇ tenī kāīk nyūntā dekhāḍe, evo jenī vāṇīmā doṣh hoy tenī vāt na sāmbhaḷavī.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Jenī vāṇīmā to kutsitpaṇu hoy to paṇ te vāṇīne amṛutnī peṭhe pān karīe evī te kaī vāṇī chhe?” Pachhī teno paṇ pote uttar karyo je, “Je sant vāt kare tyāre pote potānā sambandhī, mābāp, bon, bhāī tathā potānī jāti tenī kutsit shabde karīne nindā karato hoy to tenī te vāṇī sārī jāṇavī, shā sāru je, te vāṇīne je sāmbhaḷe tene te santnī korno em guṇ āve je, ‘Ā santne to koī rīte potānā deh-sambandhī ādikmā het nathī.’ Māṭe te vāṇīne amṛutnī peṭhe pān karavī.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kaye ṭhekāṇe mān rākhavu ne kaye ṭhekāṇe mān na rākhavu?” Pachhī teno uttar paṇ pote karyo je, “Bhagwānno draḍh āshrit hoy ne te jevo-tevo garīb haribhakta hoy to paṇ te āgaḷ mān na rākhavu. Ane jene satsang thakī kāīk pāchho pag paḍī gayo hoy tene āgaḷ to mān rākhavu paṇ tethī dabaī javu nahī ne prashna-uttarmā tenā veṇ upar veṇ lāvavu.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kaye ṭhekāṇe Bhagwānnā darshanādikne viṣhe tathā santne viṣhe het na rākhavu ne kaye ṭhekāṇe rākhavu?” Tyāre teno uttar paṇ pote karyo je, “Ame sarve santne sādhāraṇpaṇe kahetā hoīe je, ‘Burānpur tathā Kāshīe koṇ jashe?’ Tyāre koī bole nahī tyāre te sabhāmāthī pote ūṭhīne amane em kahevu je, ‘Kaho to, he Mahārāj! Hu jāu,’ em kahīne amārī āgnā laīne tyā javu. Eve ṭhekāṇe amārī prasannatāne arthe amārā darshanādiknu tathā sant-samāgamnu het paṇ na rākhavu. Ane ame tathā sant te jene kachavāṇā hoīe ne vaḍhīne tiraskār karīne bahār kāḍhī mūkyo hoy ne te shoke karīne roto hoy ne te pāse koī ekaḍmal vimukh jevo āvīne santno athavā amāro avaguṇ kahevā lāge tyāre tenī āgaḷ te santnī kornu ne Bhagwānnī kornu bahu het jaṇāve ane em kahe je, ‘Hu to eno vechāṇ chhu ne mārā kaṭakā karī nākhe to paṇ māre emano avaguṇ na āve, e to mārā kalyāṇnā kartal chhe.’ Evī rīte te ṭhekāṇe atishay het jaṇave.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Jeṇe karīne Bhagwān rājī thatā hoy to paṇ te karavu nahī ane jeṇe karīne Bhagwān kurājī thāy to paṇ te karavu, evu te shu chhe?” Pachhī eno uttar paṇ pote karyo je, “Ame koīk vachan kahīe ne temā jo adharma jevu hoy to tene viṣhe chirkārī thavu, kahetā temā ghaṇīk vār lagāḍavī paṇ turat mānavu nahī. Jem Shrī Kṛuṣhṇa Bhagwāne Arjunne kahyu je, ‘Ashvatthāmānu māthu kāpī nākho.’ Pachhī te vachan Arjune na mānyu,16 tem evī rītnu je vachan temā ame rājī thatā hoīe to paṇ na mānavu. Tathā panch vartamān sambandhī je niyam kahyā chhe, temāthī jeṇe karīne bhang thato hoy evu je vachan te na mānavu. Ane e be vachan na mānīe ne Bhagwān kachvātā hoy to sārī peṭhe kachvāvavā, paṇ temā rājī na karavā.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Bhagwānnu dhyān karate thake manne viṣhe anek prakārnā bhūnḍā ghāṭnā tarang ūṭhavā mānḍe, jem samudranā moṭā moṭā tarang ūṭhe tem bhūnḍā ghāṭ ūṭhavā lāge, tyāre te ghāṭne kem ṭāḷavā?” Pachhī eno uttar paṇ pote karyo je, “Jyāre evā bhūnḍā ghāṭ thavā mānḍe tyāre dhyānne paḍyu mūkīne jībhe karīne uchch sware nirlajja thaīne tāḷī vajāḍīne ‘Swāminārāyaṇ, Swāminārāyaṇ’ bhajan karavu ane, ‘He Dīnbandho! He Dayāsindho!’ Evī rīte Bhagwānnī prārthanā karavī tathā Bhagwānnā sant je Muktānand Swāmī jevā moṭā hoy tenā nām laīne tenī prārthanā karavī, to ghāṭ sarve ṭaḷī jāy ne nirānt thāy; paṇ e vinā bījo evo ghāṭ ṭāḷyāno upāy nathī.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Ā satsangmā je ati moṭo guṇ jaṇāto hoy ne te guṇnā sarve vakhāṇ karatā hoy to paṇ te tyāg karavā yogya hoy evo kyo guṇ chhe? Ane doṣh hoy ne te grahaṇ karavā yogya hoy evo kyo doṣh chhe?” Tyāre teno uttar paṇ pote karyo je, “Muktānand Swāmī jevā hoy te sarvethī saras vartamān pāḷatā hoy ne teṇe karīne bījā santne udveg thāy, kem je, emanī barobar vartāy nahī, te sāru e guṇ yadyapi moṭo chhe to paṇ teno tyāg karīne sarva santne barobar vartavu ane barobar vartavārūp doṣh chhe to paṇ enu grahaṇ karavu.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Ā santmā evo kyo ek doṣh chhe je, jeno tyāg kare tyāre sarve doṣhmātrano tyāg thaī jāy? Ane evo kyo ek guṇ chhe je, ek āvye sarve guṇ āve?” Tyāre eno uttar paṇ pote karyo je, “Jo dehābhimānrūp doṣh chhe to temā sarve doṣh rahyā chhe ne teno tyāg kare to sarve doṣhno tyāg thaī jāy chhe. Ane ‘Hu to dehthī nokho je ātmā te chhu’ evo je ātmaniṣhṭhārūp ek guṇ te āve to sarve guṇmātra āve chhe.

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevā panch-viṣhayne sevave karīne buddhimā prakāsh thāy chhe? Ane kevā panch-viṣhayne sevave karīne buddhimā andhakār thaī jāy chhe?” Tyāre teno uttar paṇ pote karyo je, “Bhagwān sambandhī je panch-viṣhay tene seve to buddhimā prakāsh thāy chhe ane jagat sambandhī panch-viṣhayne seve to buddhimā andhakār thaī jāy chhe.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kevo desh, kevo kāḷ, kevo sang, kevī kriyā jeno sambandh Bhagwānnī āgnāe karīne paṇ na karavo?” Tyāre eno uttar paṇ pote karyo je, “Je deshmā rahye thake potānā dehnā sambandhīno vāramvār beṭhā-ūṭhyāno yog thato hoy to te deshmā Bhagwānnī āgnāe karīne paṇ na rahevu. Ane amārā darshan thatā hoy ne te bheḷe strīonā darshan thatā hoy evo sang tathā kriyā hoy tyā ame besāḍīe ane kahīe je, ‘Amārā darshan karo.’ To paṇ te ṭhekāṇe besavu nahī, koīk miṣh laīne ūṭhī javu. Ane je kāḷmā viṣhampaṇu vartatu hoy ne mārkūṭ thatī hoy ne jo Bhagwānnī āgnā hoy to paṇ tyāthī chālī nīkaḷvu, paṇ te ja ṭhekāṇe rahīne mār na khāvo.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Kayā shāstrone sāmbhaḷvā ne bhaṇavā ane kayā shāstrone na sāmbhaḷvā ne na bhaṇavā?” Pachhī eno uttar paṇ pote karyo je, “Je shāstramā Bhagwānnu sākārpaṇu pratipādan na karyu hoy tathā Bhagwānnā avatārnu nirūpaṇ na hoy ane te granth shuddha Vedāntnā hoy ne ek advitīya nirākārnu pratipādan karatā hoy ne te granth sūdhā buddhivānnā karelā hoy to paṇ te granthne koī divas bhaṇavā nahī ne sāmbhaḷvā paṇ nahī. Ane jo Raṇchhoḍ Bhaktanā17 jevā kīrtan ja hoy ne temā Bhagwānnī mūrtinu varṇan hoy to tene gāvavā ne sāmbhaḷvā tathā evī rītnā je granth hoy tene bhaṇavā ne sāmbhaḷvā.”

॥ Iti Vachanamrutam ॥ 6 ॥ 114 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

14. Na banī shake tevu kaṭhaṇ.

15. Āḷ-pampāḷ.

16. Bhāgwat: 1/7/35-40.

17. 18mī sadīnā pūrvārdhamā thayel Vaiṣhṇav kavi. Teo Kheḍā Jillānā Khaḍāl gāmnā hatā. Pitā Narsinhadās Avaṭank Mahetā. Khaḍālnā darbārthī nārāj thaī najīknā Torṇā gāmmā vasavāṭ karelo. Teo Ḍākor Raṇchhoḍrāynā bhakta hatā. Teo 105 varas jīvelā. Ā kavinā moṭā bhāgnā kīrtano prem-lakṣhaṇā bhaktinā chhe. Bhāgwatnā ghaṇā prasangone temaṇe kāvyātmak ālekhyā chhe. (Visheṣh vigat māṭe juo: Gujarātī Sāhityakosh, Khanḍ-1, pṛu. 336-337.)

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase