શ્રીમદ્‌ભાગવતપુરાણ

अथ नवमोऽध्यायः

श्रीशुक उवाच

अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया

कालं महान्तं नाशक्नोत्ततः कालेन संस्थितः १

दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान्

भगीरथस्तस्य सुतस्तेपे स सुमहत्तपः २

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते

इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः ३

कोऽपि धारयिता वेगं पतन्त्या मे महीतले

अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ४

किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम्

मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् ५

श्रीभगीरथ उवाच

साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः

हरन्त्यघं तेऽङ्गसङ्गात्तेष्वास्ते ह्यघभिद्धरिः ६

धारयिष्यति ते वेगं रुद्र स्त्वात्मा शरीरिणाम्

यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ७

इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम्

कालेनाल्पीयसा राजंस्तस्येशश्चाश्वतुष्यत ८

तथेति राज्ञाभिहितं सर्वलोकहितः शिवः

दधारावहितो गङ्गां पादपूतजलां हरेः ९

भगीरथः स राजर्षिर्निन्ये भुवनपावनीम्

यत्र स्वपित्णां देहा भस्मीभूताः स्म शेरते १०

रथेन वायुवेगेन प्रयान्तमनुधावती

देशान्पुनन्ती निर्दग्धानासिञ्चत्सगरात्मजान् ११

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि

सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः १२

भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः

किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः १३

न ह्येतत्परमाश्चर्यं स्वर्धुन्या यदिहोदितम्

अनन्तचरणाम्भोज प्रसूताया भवच्छिदः १४

सन्निवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमलाः

त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् १५

श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत्

सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् १६

ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात्

दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् १७

ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः

आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित्

वसिष्ठशापाद्र क्षोऽभूदनपत्यः स्वकर्मणा १८

श्रीराजोवाच

किं निमित्तो गुरोः शापः सौदासस्य महात्मनः

एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि १९

श्रीशुक उवाच

सौदासो मृगयां किञ्चिच्चरन्रक्षो जघान ह

मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया २०

सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे

गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् २१

परिवेक्ष्यमाणं भगवान्विलोक्याभक्ष्यमञ्जसा

राजानमशपत्क्रुद्धो रक्षो ह्येवं भविष्यसि २२

रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम्

सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः २३

वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ

दिशः खमवनीं सर्वं पश्यन्जीवमयं नृपः २४

राक्षसं भावमापन्न पादे कल्माषतां गतः

व्यवायकाले ददृशे वनौकोदम्पती द्विजौ २५

क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत्

न भवान्राक्षसः साक्षादिक्ष्वाकूणां महारथः २६

मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि

देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् २७

देहोऽयं मानुषो राजन्पुरुषस्याखिलार्थदः

तस्मादस्य वधो वीर सर्वार्थवध उच्यते २८

एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः

आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम्

सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः २९

सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो

कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ३०

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः

कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ३१

यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः

न जीविष्ये विना येन क्षणं च मृतकं यथा ३२

एवं करुणभाषिण्या विलपन्त्या अनाथवत्

व्याघ्रः पशुमिवाखादत्सौदासः शापमोहितः ३३

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम्

शोचन्त्यात्मानमुर्वीशमशपत्कुपिता सती ३४

यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया

तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः ३५

एवं मित्रसहं शप्त्वा पतिलोकपरायणा

तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ३६

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः

विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः ३७

अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः

वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ३८

सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत

जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते ३९

अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः

नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् ४०

ततो दशरथस्तस्मात्पुत्र ऐडविडिस्ततः

राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ४१

यो देवैरर्थितो दैत्यानवधीद्युधि दुर्जयः

मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः ४२

न मे ब्रह्मकुलात्प्राणाः कुलदैवान्न चात्मजाः

न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ४३

न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित्

नापश्यमुत्तमश्लोकादन्यत्किञ्चन वस्त्वहम् ४४

देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः

न वृणे तमहं कामं भूतभावनभावनः ४५

ये विक्षिप्तेन्द्रि यधियो देवास्ते स्वहृदि स्थितम्

न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ४६

अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु

रूढं प्रकृत्यात्मनि विश्वकर्तुर्भावेन हित्वा तमहं प्रपद्ये ४७

इति व्यवसितो बुद्ध्या नारायणगृहीतया

हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ४८

यत्तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम्

भगवान्वासुदेवेति यं गृणन्ति हि सात्वताः ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सूर्यवंशानुवर्णने नवमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः