☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्थोऽध्यायः

श्रीशुक उवाच

नाभागो नभगापत्यं यं ततं भ्रातरः कविम्

यविष्ठं व्यभजन्दायं ब्रह्मचारिणमागतम् १

भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव

त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः २

इमे अङ्गिरसः सत्रमासतेऽद्य सुमेधसः

षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि ३

तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः

ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ४

दास्यन्ति तेऽथ तानर्च्छ तथा स कृतवान्यथा

तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ५

तं कश्चित्स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः

उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ६

ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः

स्यान्नौ ते पितरि प्रश्नः पृष्टवान्पितरं यथा ७

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित्

चक्रुर्हि भागं रुद्रा य स देवः सर्वमर्हति ८

नाभागस्तं प्रणम्याह तवेश किल वास्तुकम्

इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये ९

यत्ते पितावदद्धर्मं त्वं च सत्यं प्रभाषसे

ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् १०

गृहाण द्र विणं दत्तं मत्सत्रपरिशेषितम्

इत्युक्त्वान्तर्हितो रुद्रो भगवान्धर्मवत्सलः ११

य एतत्संस्मरेत्प्रातः सायं च सुसमाहितः

कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः १२

नाभागादम्बरीषोऽभून्महाभागवतः कृती

नास्पृशद्ब्रह्मशापोऽपि यं न प्रतिहतः क्वति १३

श्रीराजोवाच

भगवन्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः

न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः १४

श्रीशुक उवाच

अम्बरीषो महाभागः सप्तद्वीपवतीं महीम्

अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि १५

मेनेऽतिदुर्लभं पुंसां सर्वं तत्स्वप्नसंस्तुतम्

विद्वान्विभवनिर्वाणं तमो विशति यत्पुमान् १६

वासुदेवे भगवति तद्भक्तेषु च साधुषु

प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत्स्मृतम् १७

स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने

करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये १८

मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम्

घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते १९

पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने

कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः२०

एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे

सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह २१

ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः

ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यभिस्रोतमसौ सरस्वतीम् २२

यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः

तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः २३

स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः

शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् २४

संवर्धयन्ति यत्कामाः स्वाराज्यपरिभाविताः

दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः २५

स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः

स्वधर्मेण हरिं प्रीणन्सर्वान्कामान्शनैर्जहौ २६

गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु

अक्षय्यरत्नाभरणाम्बरादिष्वनन्तकोशेष्वकरोदसन्मतिम् २७

तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम्

एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् २८

आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया

युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् २९

व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः

स्नातः कदाचित्कालिन्द्यां हरिं मधुवनेऽर्चयत् ३०

महाभिषेकविधिना सर्वोपस्करसम्पदा

अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः ३१

तद्गतान्तरभावेन पूजयामास केशवम्

ब्राह्मणांश्च महाभागान्सिद्धार्थानपि भक्तितः ३२

गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम्

पयःशीलवयोरूप वत्सोपस्करसम्पदाम् ३३

प्राहिणोत्साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट्

भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ३४

लब्धकामैरनुज्ञातः पारणायोपचक्रमे

तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवानभूत् ३५

तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः

ययाचेऽभ्यवहाराय पादमूलमुपागतः ३६

प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः

निममज्ज बृहद्ध्यायन्कालिन्दीसलिले शुभे ३७

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति

न्तियामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ३८

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे

यत्कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ३९

अम्भसा केवलेनाथ करिष्ये व्रतपारणम्

आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ४०

इत्यपः प्राश्य राजर्षिश्चिन्तयन्मनसाच्युतम्

प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः ४१

दुर्वासा यमुनाकूलात्कृतावश्यक आगतः

राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ४२

मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः

बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ४३

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत

धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः ४४

यो मामतिथिमायातमातिथ्येन निमन्त्र्! य च

अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ४५

एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः

तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ४६

तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम्

वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः ४७

प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मना

ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ४८

तदभिद्र वदुद्वीक्ष्य स्वप्रयासं च निष्फलम्

दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ४९

तमन्वधावद्भगवद्र थाङ्गं दावाग्निरुद्धूतशिखो यथाहिम्

तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ५०

दिशो नभः क्ष्मां विवरान्समुद्रा न्लोकान्सपालांस्त्रिदिवं गतः सः

यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ५१

अलब्धनाथः स सदा कुतश्चित्सन्त्रस्तचित्तोऽरणमेषमाणः

देवं विरिञ्चं समगाद्विधातस्त्राह्यात्मयोनेऽजिततेजसो माम् ५२

श्रीब्रह्मोवाच

स्थानं मदीयं सहविश्वमेतत्क्रीडावसाने द्विपरार्धसंज्ञे

भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति ५३

अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः

सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यर्यार्पितं लोकहितं वहामः ५४

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः

दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ५५

श्रीशङ्कर उवाच

वयं न तात प्रभवाम भूम्नि यस्मिन्परेऽन्येऽप्यजजीवकोशाः

भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ५६

अहं सनत्कुमारश्च नारदो भगवानजः

कपिलोऽपान्तरतमो देवलो धर्म आसुरिः ५७

मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः

विदाम न वयं सर्वे यन्मायां माययावृताः ५८

तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः

तमेवं शरणं याहि हरिस्ते शं विधास्यति ५९

ततो निराशो दुर्वासाः पदं भगवतो ययौ

वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ६०

सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः

आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन ६१

अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम्

विधेहि तस्यापचितिं विधातर्मुच्येत यन्नाम्न्युदिते नारकोऽपि ६२

श्रीभगवानुवाच

अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज

साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ६३

नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना

श्रियं चात्यन्तिकीं ब्रह्मन्येषां गतिरहं परा ६४

ये दारागारपुत्राप्त प्राणान्वित्तमिमं परम्

हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ६५

मयि निर्बद्धहृदयाः साधवः समदर्शनाः

वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ६६

मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम्

नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ६७

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम्

मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ६८

उपायं कथयिष्यामि तव विप्र शृणुष्व तत्

अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम्

साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ६९

तपो विद्या च विप्राणां निःश्रेयसकरे उभे

ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ७०

ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम्

क्षमापय महाभागं ततः शान्तिर्भविष्यति ७१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरिते चतुर्थोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः