શ્રીમદ્‌ભાગવતપુરાણ

अथैकविंशोऽध्यायः

श्रीशुक उवाच

वितथस्य सुतान्मन्योर्बृहत्क्षत्रो जयस्ततः

महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः १

गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन

रन्तिदेवस्य महिमा इहामुत्र च गीयते २

वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः

निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ३

व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल

घृतपायससंयावं तोयं प्रातरुपस्थितम् ४

कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः

अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ५

तस्मै संव्यभजत्सोऽन्नमादृत्य श्रद्धयान्वितः

हरिं सर्वत्र सम्पश्यन्स भुक्त्वा प्रययौ द्विजः ६

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः

विभक्तं व्यभजत्तस्मै वृषलाय हरिं स्मरन् ७

याते शूद्रे तमन्योऽगादतिथिः श्वभिरावृतः

राजन्मे दीयतामन्नं सगणाय बुभुक्षते ८

स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम्

तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ९

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम्

पास्यतः पुल्कसोऽभ्यागादपो देह्यशुभाय मे १०

तस्य तां करुणां वाचं निशम्य विपुलश्रमाम्

कृपया भृशसन्तप्त इदमाहामृतं वचः ११

न कामयेऽहं गतिमीश्वरात्परामष्टर्द्धियुक्तामपुनर्भवं वा

आर्तिं प्रपद्येऽखिलदेहभाजामन्तःस्थितो येन भवन्त्यदुःखाः १२

क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः

सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे १३

इति प्रभाष्य पानीयं म्रियमाणः पिपासया

पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः १४

तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम्

आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः १५

स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः

वासुदेवे भगवति भक्त्या चक्रे मनः परम् १६

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः

माया गुणमयी राजन्स्वप्नवत्प्रत्यलीयत १७

तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः

अभवन्योगिनः सर्वे नारायणपरायणाः १८

गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत

दुरितक्षयो महावीर्यात्तस्य त्रय्यारुणिः कविः १९

पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः

बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् २०

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः

अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः २१

अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः

बृहत्कायस्ततस्तस्य पुत्र आसीज्जयः २२

तत्सुतो विशदस्तस्य स्येनजित्समजायत

रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः २३

रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः

पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् २४

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत्

योगी स गवि भार्यायां विष्वक्सेनमधात्सुतम् २५

जैगीषव्योपदेशेन योगतन्त्रं चकार ह

उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः २६

यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः

नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् २७

सुपार्श्वात्सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः

कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म षट् २८

संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः

तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः २९

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत्

नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः ३०

शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत्

भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादयः ३१

यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः

भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ३२

विषयाणामलमिमे इति पञ्चालसंज्ञिताः

मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ३३

मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमानभूत्

अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ३४

तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः

शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात्किल ३५

शरस्तम्बेऽपतद्रे तो मिथुनं तदभूच्छुभम्

तद्दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन्

कृपः कुमारः कन्या च द्रो णपत्न्यभवत्कृपी ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः