☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टादशोऽध्यायः

श्रीशुक उवाच

यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः

षडिमे नहुषस्यासन्निन्द्रि याणीव देहिनः १

राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित्

यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते २

पितरि भ्रंशिते स्थानादिन्द्रा ण्या धर्षणाद्द्विजैः

प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ३

चतसृष्वादिशद्दिक्षु भ्रात्न्भ्राता यवीयसः

कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ४

श्रीराजोवाच

ब्रह्मर्षिर्भगवान्काव्यः क्षत्रबन्धुश्च नाहुषः

राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः ५

श्रीशुक उवाच

एकदा दानवेन्द्र स्य शर्मिष्ठा नाम कन्यका

सखीसहस्रसंयुक्ता गुरुपुत्र्! या च भामिनी ६

देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले

व्यचरत्कलगीतालि नलिनीपुलिनेऽबला ७

ता जलाशयमासाद्य कन्याः कमललोचनाः

तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ८

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम्

सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ९

शर्मिष्ठाजानती वासो गुरुपुत्र्! याः समव्ययत्

स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् १०

अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम्

अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ११

यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये

धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः १२

यान्वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः

भगवानपि विश्वात्मा पावनः श्रीनिकेतनः १३

वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः

अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती १४

एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत

रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा १५

आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि

किं न प्रतीक्षसेऽस्माकं गृहान्बलिभुजो यथा १६

एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम्

शर्मिष्ठा प्राक्षिपत्कूपे वासश्चादाय मन्युना १७

तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन्

प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह १८

दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे

गृहीत्वा पाणिना पाणिमुज्जहार दयापरः १९

तं वीरमाहौशनसी प्रेमनिर्भरया गिरा

राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय २०

हस्तग्राहोऽपरो मा भूद्गृहीतायास्त्वया हि मे

एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः

यदिदं कूपमग्नाया भवतो दर्शनं मम २१

न ब्राह्मणो मे भविता हस्तग्राहो महाभुज

कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा २२

ययातिरनभिप्रेतं दैवोपहृतमात्मनः

मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः २३

गते राजनि सा धीरे तत्र स्म रुदती पितुः

न्यवेदयत्ततः सर्वमुक्तं शर्मिष्ठया कृतम् २४

दुर्मना भगवान्काव्यः पौरोहित्यं विगर्हयन्

स्तुवन्वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् २५

वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम्

गुरुं प्रसादयन्मूर्ध्ना पादयोः पतितः पथि २६

क्षणार्धमन्युर्भगवान्शिष्यं व्याचष्ट भार्गवः

कामोऽस्याः क्रियतां राजन्नैनां त्यक्तुमिहोत्सहे २७

तथेत्यवस्थिते प्राह देवयानी मनोगतम्

पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु २८

पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा

स्वानां तत्सङ्कटं वीक्ष्य तदर्थस्य च गौरवम्

देवयानीं पर्यचरत्स्त्रीसहस्रेण दासवत् २९

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना

तमाह राजन्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ३०

विलोक्यौशनसीं राजञ्छर्मिष्ठा सुप्रजां क्वचित्

तमेव वव्रे रहसि सख्याः पतिमृतौ सती ३१

राजपुत्र्! यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित्

स्मरन्छुक्रवचः काले दिष्टमेवाभ्यपद्यत ३२

यदुं च तुर्वसुं चैव देवयानी व्यजायत

द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ३३

गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी

देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ३४

प्रियामनुगतः कामी वचोभिरुपमन्त्रयन्

न प्रसादयितुं शेके पादसंवाहनादिभिः ३५

शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष

त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ३६

श्रीययातिरुवाच

अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्दुहितरि स्म ते

व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ३७

इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत

यदो तात प्रतीच्छेमां जरां देहि निजं वयः ३८

मातामहकृतां वत्स न तृप्तो विषयेष्वहम्

वयसा भवदीयेन रंस्ये कतिपयाः समाः ३९

श्रीयदुरुवाच

नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव

अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ४०

तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत

प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ४१

अपृच्छत्तनयं पूरुं वयसोनं गुणाधिकम्

न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि ४२

श्रीपूरुरुवाच

को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान्

प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् ४३

उत्तमश्चिन्तितं कुर्यात्प्रोक्तकारी तु मध्यमः

अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ४४

इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः

सोऽपि तद्वयसा कामान्यथावज्जुजुषे नृप ४५

सप्तद्वीपपतिः संयक्पितृवत्पालयन्प्रजाः

यथोपजोषं विषयाञ्जुजुषेऽव्याहतेन्द्रि यः ४६

देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः

प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः ४७

अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः

सर्वदेवमयं देवं सर्ववेदमयं हरिम् ४८

यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः

नानेव भाति नाभाति स्वप्नमायामनोरथः ४९

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम्

नारायणमणीयांसं निराशीरयजत्प्रभुम् ५०

एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम्

विदधानोऽपि नातृप्यत्सार्वभौमः कदिन्द्रि यैः ५१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽष्टादशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः