☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्दशोऽध्यायः

श्रीशुक उवाच

अथातः श्रूयतां राजन्वंशः सोमस्य पावनः

यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः १

सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात्

जातस्यासीत्सुतो धातुरत्रिः पितृसमो गुणैः २

तस्य दृग्भ्योऽभवत्पुत्रः सोमोऽमृतमयः किल

विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ३

सोऽयजद्रा जसूयेन विजित्य भुवनत्रयम्

पत्नीं बृहस्पतेर्दर्पात्तारां नामाहरद्बलात् ४

यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात्

नात्यजत्तत्कृते जज्ञे सुरदानवविग्रहः ५

शुक्रो बृहस्पतेर्द्वेषादग्रहीत्सासुरोडुपम्

हरो गुरुसुतं स्नेहात्सर्वभूतगणावृतः ६

सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात्

सुरासुरविनाशोऽभूत्समरस्तारकामयः ७

निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत्

तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत्पतिः ८

त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः

नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकेऽसति ९

तत्याज व्रीडिता तारा कुमारं कनकप्रभम्

स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च १०

ममायं न तवेत्युच्चैस्तस्मिन्विवदमानयोः

पप्रच्छुरृषयो देवा नैवोचे व्रीडिता तु सा ११

कुमारो मातरं प्राह कुपितोऽलीकलज्जया

किं न वचस्यसद्वृत्ते आत्मावद्यं वदाशु मे १२

ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन्

सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् १३

तस्यात्मयोनिरकृत बुध इत्यभिधां नृप

बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् १४

ततः पुरूरवा जज्ञे इलायां य उदाहृतः

तस्य रूपगुणौदार्य शीलद्र विणविक्रमान् १५

श्रुत्वोर्वशीन्द्र भवने गीयमानान्सुरर्षिणा

तदन्तिकमुपेयाय देवी स्मरशरार्दिता १६

मित्रावरुणयोः शापादापन्ना नरलोकताम्

निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम्

धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके १७

स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः

उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः १८

श्रीराजोवाच

स्वागतं ते वरारोहे आस्यतां करवाम किम्

संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः १९

उर्वश्युवाच

कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर

यदङ्गान्तरमासाद्य च्यवते ह रिरंसया २०

एतावुरणकौ राजन्न्यासौ रक्षस्व मानद

संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः २१

घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वान्यत्र मैथुनात्

विवाससं तत्तथेति प्रतिपेदे महामनाः २२

अहो रूपमहो भावो नरलोकविमोहनम्

को न सेवेत मनुजो देवीं त्वां स्वयमागताम् २३

तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः

रेमे सुरविहारेषु कामं चैत्ररथादिषु २४

रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया

तन्मुखामोदमुषितो मुमुदेऽहर्गणान्बहून् २५

अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान्समचोदयत्

उर्वशीरहितं मह्यमास्थानं नातिशोभते २६

ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते

उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया २७

निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः

हतास्म्यहं कुनाथेन नपुंसा वीरमानिना २८

यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः

यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् २९

इति वाक्सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः

निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्र वद्रुषा ३०

ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः

आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ३१

ऐलोऽपि शयने जायामपश्यन्विमना इव

तच्चित्तो विह्वलः शोचन्बभ्रामोन्मत्तवन्महीम् ३२

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः

पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः ३३

अहो जाये तिष्ठ तिष्ठ घोरे न त्यत्तुमर्हसि

मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ३४

सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया

खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ३५

उर्वश्युवाच

मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे

क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ३६

स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः

घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ३७

विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः

नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ३८

संवत्सरान्ते हि भवानेकरात्रं मयेश्वरः

रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ३९

अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम्

पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ४०

उपलभ्य मुदा युक्तः समुवास तया निशाम्

अथैनमुर्वशी प्राह कृपणं विरहातुरम् ४१

गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति

तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप

उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन्वने ४२

स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि

त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ४३

स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः

तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ४४

उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम्

आत्मानमुभयोर्मध्ये यत्तत्प्रजननं प्रभुः ४५

तस्य निर्मन्थनाज्जातो जातवेदा विभावसुः

त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ४६

तेनायजत यज्ञेशं भगवन्तमधोक्षजम्

उर्वशीलोकमन्विच्छन्सर्वदेवमयं हरिम् ४७

एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः

देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ४८

पुरूरवस एवासीत्त्रयी त्रेतामुखे नृप

अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे ऐलोपाख्याने चतुर्दशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः