☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

श्रीशुक उवाच

खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात्पृथुश्रवाः

अजस्ततो महाराजस्तस्माद्दशरथोऽभवत् १

तस्यापि भगवानेष साक्षाद्ब्रह्ममयो हरिः

अंशांशेन चतुर्धागात्पुत्रत्वं प्रार्थितः सुरैः

रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया २

तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः

श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ३

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः

पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रा नुजाभ्याम्

वैरूप्याच्छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ

त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रो ऽवतान्नः ४

विश्वामित्राध्वरे येन मारीचाद्या निशाचराः

पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः ५

यो लोकवीरसमितौ धनुरैशमुग्रं

सीतास्वयंवरगृहे त्रिशतोपनीतम्

आदाय बालगजलील इवेक्षुयष्टिं

सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ६

जित्वानुरूपगुणशीलवयोऽङ्गरूपां

सीताभिधां श्रियमुरस्यभिलब्धमानाम्

मार्गे व्रजन्भृगुपतेर्व्यनयत्प्ररूढं

दर्पं महीमकृत यस्त्रिरराजबीजाम् ७

यः सत्यपाशपरिवीतपितुर्निदेशं

स्त्रैणस्य चापि शिरसा जगृहे सभार्यः

राज्यं श्रियं प्रणयिनः सुहृदो निवासं

त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः ८

रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस्

तस्याः खरत्रिशिरदूषणमुख्यबन्धून्

जघ्ने चतुर्दशसहस्रमपारणीय

कोदण्डपाणिरटमान उवास कृच्छ्रम् ९

सीताकथाश्रवणदीपितहृच्छयेन

सृष्टं विलोक्य नृपते दशकन्धरेण

जघ्नेऽद्भुतैणवपुषाश्रमतोऽपकृष्टो

मारीचमाशु विशिखेन यथा कमुग्रः १०

रक्षोऽधमेन वृकवद्विपिनेऽसमक्षं

वैदेहराजदुहितर्यपयापितायाम्

भ्रात्रा वने कृपणवत्प्रियया वियुक्तः

स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ११

दग्ध्वात्मकृत्यहतकृत्यमहन्कबन्धं

सख्यं विधाय कपिभिर्दयितागतिं तैः

बुद्ध्वाथ वालिनि हते प्लवगेन्द्र सैन्यैर्

वेलामगात्स मनुजोऽजभवार्चिताङ्घ्रिः १२

यद्रो षविभ्रमविवृत्तकटाक्षपात

सम्भ्रान्तनक्रमकरो भयगीर्णघोषः

सिन्धुः शिरस्यर्हणं परिगृह्य रूपी

पादारविन्दमुपगम्य बभाष एतत् १३

न त्वां वयं जडधियो नु विदाम भूमन्

कूटस्थमादिपुरुषं जगतामधीशम्

यत्सत्त्वतः सुरगणा रजसः प्रजेशा

मन्योश्च भूतपतयः स भवान्गुणेशः १४

कामं प्रयाहि जहि विश्रवसोऽवमेहं

त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम्

बध्नीहि सेतुमिह ते यशसो वितत्यै

गायन्ति दिग्विजयिनो यमुपेत्य भूपाः १५

बद्ध्वोदधौ रघुपतिर्विविधाद्रि कूटैः

सेतुं कपीन्द्र करकम्पितभूरुहाङ्गैः

सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्

लङ्कां विभीषणदृशाविशदग्रदग्धाम् १६

सा वानरेन्द्र बलरुद्धविहारकोष्ठ

श्रीद्वारगोपुरसदोवलभीविटङ्का

निर्भज्यमानधिषणध्वजहेमकुम्भ

शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा १७

रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ

धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन्

पुत्रं प्रहस्तमतिकायविकम्पनादीन्

सर्वानुगान्समहिनोदथ कुम्भकर्णम् १८

तां यातुधानपृतनामसिशूलचाप

प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम्

सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद

नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् १९

तेऽनीकपा रघुपतेरभिपत्य सर्वे

द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः

जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः

सीताभिमर्षहतमङ्गलरावणेशान् २०

रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट

आरुह्य यानकमथाभिससार रामम्

स्वःस्यन्दने द्युमति मातलिनोपनीते

विभ्राजमानमहनन्निशितैः क्षुरप्रैः २१

रामस्तमाह पुरुषादपुरीष यन्नः

कान्तासमक्षमसतापहृता श्ववत्ते

त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य

यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः २२

एवं क्षिपन्धनुषि सन्धितमुत्ससर्ज

बाणं स वज्रमिव तद्धृदयं बिभेद

सोऽसृग्वमन्दशमुखैर्न्यपतद्विमानाद्

धाहेति जल्पति जने सुकृतीव रिक्तः २३

ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः

मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्र वन् २४

स्वान्स्वान्बन्धून्परिष्वज्य लक्ष्मणेषुभिरर्दितान्

रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना २५

हा हताः स्म वयं नाथ लोकरावण रावण

कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता २६

न वै वेद महाभाग भवान्कामवशं गतः

तेजोऽनुभावं सीताया येन नीतो दशामिमाम् २७

कृतैषा विधवा लङ्का वयं च कुलनन्दन

देहः कृतोऽन्नं गृध्राणामात्मा नरकहेतवे २८

श्रीशुक उवाच

स्वानां विभीषणश्चक्रे कोसलेन्द्रा नुमोदितः

पितृमेधविधानेन यदुक्तं साम्परायिकम् २९

ततो ददर्श भगवानशोकवनिकाश्रमे

क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ३०

रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत

आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् ३१

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः

विभीषणाय भगवान्दत्त रक्षोगणेशताम् ३२

लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम्

अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि ३३

उपगीयमानचरितः शतधृत्यादिभिर्मुदा

गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ३४

महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम्

भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ३५

पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम्

नन्दिग्रामात्स्वशिबिराद्गीतवादित्रनिःस्वनैः ३६

ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः

स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः ३७

सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः

श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः ३८

पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च

पादयोर्न्यपतत्प्रेम्णा प्रक्लिन्नहृदयेक्षणः ३९

पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः

तमाश्लिष्य चिरं दोर्भ्यां स्नापयन्नेत्रजैर्जलैः ४०

रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः

तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ४१

धुन्वन्त उत्तरासङ्गान्पतिं वीक्ष्य चिरागतम्

उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ४२

पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे

विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ४३

धनुर्निषङ्गान्छत्रुघ्नः सीता तीर्थकमण्डलुम्

अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण्नृप ४४

पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः

विरेजे भगवान्राजन्ग्रहैश्चन्द्र इवोदितः ४५

भ्रात्राभिनन्दितः सोऽथ सोत्सवां प्राविशत्पुरीम्

प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् ४६

गुरून्वयस्यावरजान्पूजितः प्रत्यपूजयत्

वैदेही लक्ष्मणश्चैव यथावत्समुपेयतुः ४७

पुत्रान्स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः

आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ४८

जटा निर्मुच्य विधिवत्कुलवृद्धैः समं गुरुः

अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः ४९

एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः

स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ ५०

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः

प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः

जुगोप पितृवद्रा मो मेनिरे पितरं च तम् ५१

त्रेतायां वर्तमानायां कालः कृतसमोऽभवत्

रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ५२

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः

सर्वे कामदुघा आसन्प्रजानां भरतर्षभ ५३

नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः

मृत्युश्चानिच्छतां नासीद्रा मे राजन्यधोक्षजे ५४

एकपत्नीव्रतधरो राजर्षिचरितः शुचिः

स्वधर्मं गृहमेधीयं शिक्षयन्स्वयमाचरत् ५५

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती

भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ५६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे रामचरिते दशमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः