શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टमोऽध्यायः

श्रीशुक उवाच

पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः

ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् १

तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः

यज्ञस्य देवयानस्य मेध्याय हविषे नृप २

तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्र पाण्डुरः

तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ३

तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः

दन्तैश्चतुर्भिः श्वेताद्रे र्हरन्भगवतो महिम् ४

ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः

अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ५

कौस्तुभाख्यमभूद्र त्नं पद्मरागो महोदधेः

तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः ६

ततोऽभवत्पारिजातः सुरलोकविभूषणम्

पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ७

ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः

रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ८

ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा

रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ९

तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः

रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः १०

तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम्

मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ११

आभिषेचनिका भूमिराहरत्सकलौषधीः

गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ १२

ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि

जगुर्भद्रा णि गन्धर्वा नट्यश्च ननृतुर्जगुः १३

मेघा मृदङ्गपणव मुरजानकगोमुखान्

व्यनादयन्शङ्खवेणु वीणास्तुमुलनिःस्वनान् १४

ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम्

दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः १५

समुद्रः! पीतकौशेय वाससी समुपाहरत्

वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् १६

भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः

हारं सरस्वती पद्ममजो नागाश्च कुण्डले १७

ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना

चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् १८

स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम्

ततस्ततो नूपुरवल्गु शिञ्जितैर्विसर्पती हेमलतेव सा बभौ १९

विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम्

गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत २०

नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम्

कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः २१

धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम्

वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः २२

क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः

यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्२३

एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम्

वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् २४

तस्यांसदेश उतीं नवकञ्जमालां

माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्

तस्थौ निधाय निकटे तदुरः स्वधाम

सव्रीडहासविकसन्नयनेन याता २५

तस्याः श्रियस्त्रिजगतो जनको जनन्या

वक्षो निवासमकरोत्परमं विभूतेः

श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन

यत्र स्थितैधयत साधिपतींस्त्रिलोकान् २६

शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः

देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् २७

ब्रह्मरुद्रा ङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम्

ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः २८

श्रियावलोकिता देवाः सप्रजापतयः प्रजाः

शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् २९

निःसत्त्वा लोलुपा राजन्निरुद्योगा गतत्रपाः

यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ३०

अथासीद्वारुणी देवी कन्या कमललोचना

असुरा जगृहुस्तां वै हरेरनुमतेन ते ३१

अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः

उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ३२

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः

श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ३३

पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः

स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ३४

अमृतापूर्णकलसं बिभ्रद्वलयभूषितः

स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ३५

धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक्

तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ३६

लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन्

नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ३७

विषण्णमनसो देवा हरिं शरणमाययुः

इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत्

मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ३८

मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम्

अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ३९

देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः

सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ४०

इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः

दुर्बलाः प्रबलान्राजन्गृहीतकलसान्मुहुः ४१

एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः

योषिद्रू पमनिर्देश्यं दधारपरमाद्भुतम् ४२

प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम्

समानकर्णाभरणं सुकपोलोन्नसाननम् ४३

नवयौवननिर्वृत्त स्तनभारकृशोदरम्

मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ४४

बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम्

सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ४५

विरजाम्बरसंवीत नितम्बद्वीपशोभया

काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ४६

सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः

दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः ४७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः