શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वादशोऽध्यायः

श्रीबादरायणिरुवाच

वृषध्वजो निशम्येदं योषिद्रू पेण दानवान्

मोहयित्वा सुरगणान्हरिः सोममपाययत् १

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः

सह देव्या ययौ द्र ष्टुं यत्रास्ते मधुसूदनः २

सभाजितो भगवता सादरं सोमया भवः

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ३

श्रीमहादेव उवाच

देवदेव जगद्व्यापिन्जगदीश जगन्मय

सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ४

आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः

यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ५

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः

विसृज्योभयतः सङ्गं मुनयः समुपासते ६

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम्

आनन्दमात्रमविकारमनन्यदन्यत् ७

विश्वस्य हेतुरुदयस्थितिसंयमानाम्

आत्मेश्वरश्च तदपेक्षतयानपेक्षः ८

एकस्त्वमेव सदसद्द्वयमद्वयं च

स्वर्णं कृताकृतमिवेह न वस्तुभेदः ९

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो

यस्माद्गुणव्यतिकरो निरुपाधिकस्य १०

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके

एके परं सदसतोः पुरुषं परेशम् ११

अन्येऽवयन्ति नवशक्तियुतं परं त्वां

केचिन्महापुरुषमव्ययमात्मतन्त्रम् १२

नाहं परायुरृषयो न मरीचिमुख्या

जानन्ति यद्विरचितं खलु सत्त्वसर्गाः १३

यन्मायया मुषितचेतस ईश दैत्य

मर्त्यादयः किमुत शश्वदभद्र वृत्ताः १४

स त्वं समीहितमदः स्थितिजन्मनाशं

भूतेहितं च जगतो भवबन्धमोक्षौ १५

वायुर्यथा विशति खं च चराचराख्यं

सर्वं तदात्मकतयावगमोऽवरुन्त्से १६

अवतारा मया दृष्टा रममाणस्य ते गुणैः

सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् १७

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः

तद्दिदृक्षव आयाताः परं कौतूहलं हि नः १८

श्रीशुक उवाच

एवमभ्यर्थितो विष्णुर्भगवान्शूलपाणिना

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत १९

श्रीभगवानुवाच

कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः

पश्यता सुरकार्याणि गते पीयूषभाजने २०

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम

कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् २१

श्रीशुक उवाच

इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत

सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया २२

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे

विक्रीडतीं कन्दुकलीलया लसद्दुकूलपर्यस्तनितम्बमेखलाम् २३

आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे

प्रभज्यमानामिव मध्यतश्चलत्पदप्रवालं नयतीं ततस्ततः २४

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम्

स्वकर्णविभ्राजितकुण्डलोल्लसत्कपोलनीलालकमण्डिताननाम् २५

श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना

विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया २६

तां वीक्ष्य देव इति कन्दुकलीलयेषद्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः

स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद २७

तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः

वासः ससूत्रं लघु मारुतोऽहरद्भवस्य देवस्य किलानुपश्यतः २८

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम्

दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल २९

तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ३०

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम्

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ३१

तामन्वगच्छद्भगवान्भवः प्रमुषितेन्द्रि यः

कामस्य च वशं नीतः करेणुमिव यूथपः ३२

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम्

केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ३३

सोपगूढा भगवता करिणा करिणी यथा

इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ३४

आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात्

प्राद्र वत्सा पृथुश्रोणी माया देवविनिर्मिता ३५

तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ३६

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः

शुष्मिणो यूथपस्येव वासितामनुधावतः ३७

यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः

तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते ३८

सरित्सरःसु शैलेषु वनेषूपवनेषु च

यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ३९

स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया

जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ४०

अथावगतमाहात्म्य आत्मनो जगदात्मनः

अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ४१

तमविक्लवमव्रीडमालक्ष्य मधुसूदनः

उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ४२

श्रीभगवानुवाच

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः

यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ४३

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान्

तांस्तान्विसृजतीं भावान्दुस्तरामकृतात्मभिः ४४

सेयं गुणमयी माया न त्वामभिभविष्यति

मया समेता कालेन कालरूपेण भागशः ४५

श्रीशुक उवाच

एवं भगवता राजन्श्रीवत्साङ्केन सत्कृतः

आमन्त्र्! य तं परिक्रम्य सगणः स्वालयं ययौ ४६

आत्मांशभूतां तां मायां भवानीं भगवान्भवः

सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ४७

अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः

अहं कलानामृषभोऽपि मुह्ये ययावशोऽन्ये किमुतास्वतन्त्राः ४८

यं मामपृच्छस्त्वमुपेत्य योगात्समासहस्रान्त उपारतं वै

स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः ४९

श्रीशुक उवाच

इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ५०

एतन्मुहुः कीर्तयतोऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित्

यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ५१

असदविषयमङ्घ्रिं भावगम्यं प्रपन्नान्

अमृतममरवर्यानाशयत्सिन्धुमथ्यम् ५२

कपटयुवतिवेषो मोहयन्यः सुरारींस्

तमहमुपसृतानां कामपूरं नतोऽस्मि ५३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे शङ्करमोहनं नाम द्वादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः