☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ षष्ठोऽध्यायः

श्रीप्रह्राद उवाच

कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् १

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम्

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् २

सुखमैन्द्रि यकं दैत्या देहयोगेन देहिनाम्

सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ३

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम्

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ४

ततो यतेत कुशलः क्षेमाय भवमाश्रितः

शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ५

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः

निष्फलं यदसौ रात्र्! यां शेतेऽन्धं प्रापितस्तमः ६

मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ७

दुरापूरेण कामेन मोहेन च बलीयसा

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ८

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रि यः

स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ९

को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः

यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् १०

कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान्

सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ११

पुत्रान्स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन्स्वसॄर्वा पितरौ च दीनौ

गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् १२

त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः

औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः १३

कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्तः

सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः १४

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः

प्रेत्येह वाथाप्यजितेन्द्रि यस्तदशान्तकामो हरते कुटुम्बी १५

विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन्स्वलोकाय न कल्पते वै

यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः १६

यतो न कश्चित्क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः

विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः १७

ततो विदूरात्परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु

उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः १८

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः

आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः १९

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च २०

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा

एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः २१

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम्

व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः २२

केवलानुभवानन्द स्वरूपः परमेश्वरः

माययान्तर्हितैश्वर्य ईयते गुणसर्गया २३

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम्

भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः २४

तुष्टे च तत्र किमलभ्यमनन्त आद्ये

किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः

धर्मादयः किमगुणेन च काङ्क्षितेन

सारं जुषां चरणयोरुपगायतां नः २५

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग

ईक्षा त्रयी नयदमौ विविधा च वार्ता

मन्ये तदेतदखिलं निगमस्य सत्यं

स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः २६

ज्ञानं तदेतदमलं दुरवापमाह

नारायणो नरसखः किल नारदाय

एकान्तिनां भगवतस्तदकिञ्चनानां

पादारविन्दरजसाप्लुतदेहिनां स्यात् २७

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम्

धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् २८

श्रीदैत्यपुत्रा ऊचुः

प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम्

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ २९

बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः

छिन्धि नः संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् ३०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते षष्ठोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः