શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

श्रीनारद उवाच

भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः

मन्यमानो हृषीकेशं स्मयमान उवाच ह १

श्रीप्रह्राद उवाच

मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः

तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः २

भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत्

भवान्संसारबीजेषु हृदयग्रन्थिषु प्रभो ३

नान्यथा तेऽखिलगुरो घटेत करुणात्मनः

यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ४

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः

न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः ५

अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः

नान्यथेहावयोरर्थो राजसेवकयोरिव ६

यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ

कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ७

इन्द्रि याणि मनः प्राण आत्मा धर्मो धृतिर्मतिः

ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ८

विमुञ्चति यदा कामान्मानवो मनसि स्थितान्

तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ९

ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने

हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने १०

श्रीभगवानुवाच

नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः

तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ११

कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम्

सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् १२

भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा

कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः १३

य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः

त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते १४

श्रीप्रह्राद उवाच

वरं वरय एतत्ते वरदेशान्महेश्वर

यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् १५

विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम्

भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् १६

तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात्

पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल १७

श्रीभगवानुवाच

त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ

यत्साधोऽस्य कुले जातो भवान्वै कुलपावनः १८

यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः

साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः १९

सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन

उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः २०

भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः

भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् २१

कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः

मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः २२

पित्र्! यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः

मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः २३

श्रीनारद उवाच

प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम्

यथाह भगवान्राजन्नभिषिक्तो द्विजातिभिः २४

प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्

स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः २५

श्रीब्रह्मोवाच

देवदेवाखिलाध्यक्ष भूतभावन पूर्वज

दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः २६

योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः

तपोयोगबलोन्नद्धः समस्तनिगमानहन् २७

दिष्ट्या तत्तनयः साधुर्महाभागवतोऽर्भकः

त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना २८

एतद्वपुस्ते भगवन्ध्यायतः परमात्मनः

सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः २९

श्रीभगवानुवाच

मैवं विभोऽसुराणां ते प्रदेयः पद्मसम्भव

वरः क्रूरनिसर्गाणामहीनाममृतं यथा ३०

श्रीनारद उवाच

इत्युक्त्वा भगवान्राजंस्ततश्चान्तर्दधे हरिः

अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ३१

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्

भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कलाः ३२

ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः

दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् ३३

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः

स्वधामानि ययू राजन्ब्रह्माद्याः प्रतिपूजिताः ३४

एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः

हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ३५

पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः

कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ३६

शयानौ युधि निर्भिन्न हृदयौ रामशायकैः

तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ३७

ताविहाथ पुनर्जातौ शिशुपालकरूषजौ

हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ३८

एनः पूर्वकृतं यत्तद्रा जानः कृष्णवैरिणः

जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ३९

यथा यथा भगवतो भक्त्या परमयाभिदा

नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ४०

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान्

दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ४१

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः

अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ४२

प्रह्रादस्यानुचरितं महाभागवतस्य च

भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ४३

सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम्

परावरेषां स्थानानां कालेन व्यत्ययो महान् ४४

धर्मो भागवतानां च भगवान्येन गम्यते

आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः ४५

य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम्

कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ४६

एतद्य आदिपुरुषस्य मृगेन्द्र लीलां

दैत्येन्द्र यूथपवधं प्रयतः पठेत

दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं

श्रुत्वानुभावमकुतोभयमेति लोकम् ४७

यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति

येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ४८

स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः

प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ४९

न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्

मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ५०

स एष भगवान्राजन्व्यतनोद्विहतं यशः

पुरा रुद्र स्य देवस्य मयेनानन्तमायिना ५१

राजोवाच

कस्मिन्कर्मणि देवस्य मयोऽहन्जगदीशितुः

यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ५२

श्रीनारद उवाच

निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः

मायिनां परमाचार्यं मयं शरणमाययुः ५३

स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः

दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ५४

ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप

स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ५५

ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः

त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः ५६

अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभुः

शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ५७

ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्

यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ५८

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः

तानानीय महायोगी मयः कूपरसेऽक्षिपत् ५९

सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः

उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ६०

विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्

तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ६१

वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः

प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ६२

तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः

तद्विज्ञाय महायोगी रसपालानिदं जगौ ६३

स्मयन्विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम्

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ६४

आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः

अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ६५

धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः

रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् ६६

सन्नद्धो रथमास्थाय शरं धनुरुपाददे

शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ६७

ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप

दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ६८

देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः

अवाकिरन्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ६९

एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप

ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ७०

एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः

वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकं पुनानान्यपरं वदामि किम् ७१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजये नाम दशमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः