☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तदशोऽध्यायः

श्रीशुक उवाच

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः

विद्याधरश्चित्रकेतुश्चचार गगने चरः १

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रि यः

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः २

कुलाचलेन्द्र द्रो णीषु नानासङ्कल्पसिद्धिषु

रेमे विद्याधरस्त्रीभिर्गापयन्हरिमीश्वरम् ३

एकदा स विमानेन विष्णुदत्तेन भास्वता

गिरिशं ददृशे गच्छन्परीतं सिद्धचारणैः ४

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि

उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके ५

चित्रकेतुरुवाच

एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम्

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ६

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः

अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ७

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ८

श्रीशुक उवाच

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ९

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम्

रुषाह देवी धृष्टाय निर्जितात्माभिमानिने १०

श्रीपार्वत्युवाच

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ११

न वेद धर्मं किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्याः

न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् १२

एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम्

यः क्षत्रबन्धुः परिभूय सूरीन्प्रशास्ति धृष्टस्तदयं हि दण्ड्यः १३

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम्

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् १४

अतः पापीयसीं योनिमासुरीं याहि दुर्मते

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् १५

श्रीशुक उवाच

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत १६

चित्रकेतुरुवाच

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् १७

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः

भ्राम्यन्सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा १८

नैवात्मा न परश्चापि कर्ता स्यात्सुखदुःखयोः

कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च १९

गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा २०

एकः सृजति भूतानि भगवानात्ममायया

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः २१

न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः

समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः २२

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय

बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते २३

अथ प्रसादये न त्वां शापमोक्षाय भामिनि

यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति २४

श्रीशुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः २५

ततस्तु भगवान्रुद्रो रुद्रा णीमिदमब्रवीत्

देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् २६

श्रीरुद्र उवाच

दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् २७

नारायणपराः सर्वे न कुतश्चन बिभ्यति

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः २८

देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च २९

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ३०

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम्

ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ३१

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः

विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ३२

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा

आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः ३३

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः

सर्वत्र समदृक्शान्तो ह्यहं चैवाच्युतप्रियः ३४

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ३५

श्रीशुक उवाच

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम्

बभूव शान्तधी राजन्देवी विगतविस्मया ३६

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः

मूर्ध्ना स जगृहे शापमेतावत्साधुलक्षणम् ३७

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ३८

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ३९

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ४०

य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत्

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ४१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः