શ્રીમદ્‌ભાગવતપુરાણ

अथैकादशोऽध्यायः

श्रीशुक उवाच

त एवं शंसतो धर्मं वचः पत्युरचेतसः

नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप १

विशीर्यमाणां पृतनामासुरीमसुरर्षभः

कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् २

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्र शत्रुरमर्षितः

तान्निवार्यौजसा राजन्निर्भर्त्स्येदमुवाच ह ३

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ४

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि

अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ५

एवं सुरगणान्क्रुद्धो भीषयन्वपुषा रिपून्

व्यनदत्सुमहाप्राणो येन लोका विचेतसः ६

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ७

ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः

गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ८

विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्र वते महागदाम्

चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ९

स इन्द्र शत्रुः कुपितो भृशं तया महेन्द्र वाहं गदयोरुविक्रमः

जघान कुम्भस्थल उन्नदन्मृधे तत्कर्म सर्वे समपूजयन्नृप १०

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः! कुलिशाहतो यथा

अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक्सप्तधनुर्भृशार्तः ११

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा

इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे १२

स तं नृपेन्द्रा हवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य

स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन्जगाद १३

श्रीवृत्र उवाच

दिष्ट्या भवान्मे समवस्थितो रिपुर्यो ब्रह्महा गुरुहा भ्रातृहा च

दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् १४

यो नोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य

विश्रभ्य खड्गेन शिरांस्यवृश्चत्पशोरिवाकरुणः स्वर्गकामः १५

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम्

कृच्छ्रेण मच्छूलविभिन्नदेहमस्पृष्टवह्निं समदन्ति गृध्राः १६

अन्येऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम्

तैर्भूतनाथान्सगणान्निशात त्रिशूलनिर्भिन्नगलैर्यजामि १७

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह

तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये १८

सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम्

मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा १९

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः

तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः २०

अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे

त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः २१

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम्

न राति यद्द्वेष उद्वेग आधिर्मदः कलिर्व्यसनं सम्प्रयासः २२

त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र

ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः २३

अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः

मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः २४

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम्

न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे २५

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः

प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् २६

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः

त्वन्माययात्मात्मजदारगेहेष्वासक्तचित्तस्य न नाथ भूयात् २७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्येन्द्रो पदेशो नामैकादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः