☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

श्रीबादरायणिरुवाच

इन्द्र मेवं समादिश्य भगवान्विश्वभावनः

पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः १

तथाभियाचितो देवैरृषिराथर्वणो महान्

मोदमान उवाचेदं प्रहसन्निव भारत २

अपि वृन्दारका यूयं न जानीथ शरीरिणाम्

संस्थायां यस्त्वभिद्रो हो दुःसहश्चेतनापहः ३

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ४

श्रीदेवा ऊचुः

किं नु तद्दुस्त्यजं ब्रह्मन्पुंसां भूतानुकम्पिनाम्

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ५

नूनं स्वार्थपरो लोको न वेद परसङ्कटम्

यदि वेद न याचेत नेति नाह यदीश्वरः ६

श्रीऋषिरुवाच

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ७

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्

ईहेत भूतदयया स शोच्यः स्थावरैरपि ८

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः

यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ९

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः

यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः १०

श्रीबादरायणिरुवाच

एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम्

परे भगवति ब्रह्मण्यात्मानं सन्नयन्जहौ ११

यताक्षासुमनोबुद्धिस्तत्त्वदृग्ध्वस्तबन्धनः

आस्थितः परमं योगं न देहं बुबुधे गतम् १२

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा

मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः १३

वृतो देवगणैः सर्वैर्गजेन्द्रो पर्यशोभत

स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव १४

वृत्रमभ्यद्र वच्छत्रुमसुरानीकयूथपैः

पर्यस्तमोजसा राजन्क्रुद्धो रुद्र इवान्तकम् १५

ततः सुराणामसुरै रणः परमदारुणः

त्रेतामुखे नर्मदायामभवत्प्रथमे युगे १६

रुद्रै र्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः

मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् १७

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया

नामृष्यन्नसुरा राजन्मृधे वृत्रपुरःसराः १८

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः

हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः १९

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः २०

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः

प्रतिषिध्येन्द्र सेनाग्रं मृत्योरपि दुरासदम् २१

अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः

गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः २२

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः

सर्वतोऽवाकिरन्शस्त्रैरस्त्रैश्च विबुधर्षभान् २३

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः

पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः २४

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान्

छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा २५

अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः

अभ्यवर्षन्सुरबलं चिच्छिदुस्तांश्च पूर्ववत् २६

तानक्षतान्स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः

द्रुमैर्दृषद्भिर्विविधाद्रि शृङ्गैरविक्षतांस्तत्रसुरिन्द्र सैनिकान् २७

सर्वे प्रयासा अभवन्विमोघाः कृताः कृता देवगणेषु दैत्यैः

कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः! प्रयुक्ता ऊषती रूक्षवाचः २८

ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः

पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः २९

वृत्रोऽसुरांस्ताननुगान्मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत्

पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ३०

कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः

हे विप्रचित्ते नमुचे पुलोमन्मयानर्वन्छम्बर मे शृणुध्वम् ३१

जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता

लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ३२

द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः

कलेवरं योगरतो विजह्याद्यदग्रणीर्वीरशयेऽनिवृत्तः ३३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्र वृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः