શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

षष्टः स्कन्धः

 

अथ प्रथमोऽध्यायः

श्रीपरीक्षिदुवाच

निवृत्तिमार्गः कथित आदौ भगवता यथा

क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः १

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने

योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः २

अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः

मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ३

प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च

द्वीपवर्षसमुद्रा द्रि नद्युद्यानवनस्पतीन् ४

धरामण्डलसंस्थानं भागलक्षणमानतः

ज्योतिषां विवराणां च यथेदमसृजद्विभुः ५

अधुनेह महाभाग यथैव नरकान्नरः

नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि ६

श्रीशुक उवाच

न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान्मनौक्तपाणिभिः

ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ७

तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना

दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित् ८

श्रीराजोवाच

दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम्

करोति भूयो विवशः प्रायश्चित्तमथो कथम् ९

क्वचिन्निवर्ततेऽभद्रा त्क्वचिच्चरति तत्पुनः

प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् १०

श्रीबादरायणिरुवाच

कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते

अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ११

नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि

एवं नियमकृद्रा जन्शनैः क्षेमाय कल्पते १२

तपसा ब्रह्मचर्येण शमेन च दमेन च

त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा १३

देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः

क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः १४

केचित्केवलया भक्त्या वासुदेवपरायणाः

अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः १५

न तथा ह्यघवान्राजन्पूयेत तपाअदिभिः

यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया १६

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः

सुशीलाः साधवो यत्र नारायणपरायणाः १७

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्

न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः १८

सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह

न ते यमं पाशभृतश्च तद्भटान्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः १९

अत्र चोदाहरन्तीममितिहासं पुरातनम्

दूतानां विष्णुयमयोः संवादस्तं निबोध मे २०

कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः

नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः २१

बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः

बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः २२

एवं निवसतस्तस्य लालयानस्य तत्सुतान्

कालोऽत्यगान्महान्राजन्नष्टाशीत्यायुषः समाः २३

तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः

बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् २४

स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि

निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् २५

भुञ्जानः प्रपिबन्खादन्बालकं स्नेहयन्त्रितः

भोजयन्पाययन्मूढो न वेदागतमन्तकम् २६

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते

मतिं चकार तनये बाले नारायणाह्वये २७

स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषानतिदारुणान्

वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् २८

दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम्

प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रि यः २९

निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम्

भर्तुर्नाम महाराज पार्षदाः सहसापतन् ३०

विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम्

यमप्रेष्यान्विष्णुदूता वारयामासुरोजसा ३१

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः

के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ३२

कस्य वा कुत आयाताः कस्मादस्य निषेधथ

किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ३३

सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः

किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ३४

सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः

धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः ३५

दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा

किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ३६

श्रीशुक उवाच

इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः

तान्प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ३७

श्रीविष्णुदूता ऊचुः

यूयं वै धर्मराजस्य यदि निर्देशकारिणः

ब्रूत धर्मस्य नस्तत्त्वं यच्चाधर्मस्य लक्षणम् ३८

कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम्

दण्ड्याः किं कारिणः सर्वे आहो स्वित्कतिचिन्नृणाम् ३९

यमदूता ऊचुः

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः

वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ४०

येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः

गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ४१

सूर्योऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः

कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ४२

एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते

सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ४३

सम्भवन्ति हि भद्रा णि विपरीतानि चानघाः

कारिणां गुणसङ्गोऽस्ति देहवान्न ह्यकर्मकृत् ४४

येन यावान्यथाधर्मो धर्मो वेह समीहितः

स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ४५

यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते

भूतेषु गुणवैचित्र्! यात्तथान्यत्रानुमीयते ४६

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा

एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ४७

मनसैव पुरे देवः पूर्वरूपं विपश्यति

अनुमीमांसतेऽपूर्वं मनसा भगवानजः ४८

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि

न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ४९

पञ्चभिः कुरुते स्वार्थान्पञ्च वेदाथ पञ्चभिः

एकस्तु षोडशेन त्रीन्स्वयं सप्तदशोऽश्नुते ५०

तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत्

धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ५१

देह्यज्ञोऽजितषड्वर्गो नेच्छन्कर्माणि कार्यते

कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ५२

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्

कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ५३

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत

यथायोनि यथाबीजं स्वभावेन बलीयसा ५४

एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः

आसीत्स एव न चिरादीशसङ्गाद्विलीयते ५५

अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः

धृतव्रतो मृदुर्दान्तः सत्यवाङ्मन्त्रविच्छुचिः ५६

गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः

सर्वभूतसुहृत्साधुर्मितवागनसूयकः ५७

एकदासौ वनं यातः पितृसन्देशकृद्द्विजः

आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ५८

ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया

पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ५९

मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम्

क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ६०

दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम्

जगाम हृच्छयवशं सहसैव विमोहितः ६१

स्तम्भयन्नात्मनात्मानं यावत्सत्त्वं यथाश्रुतम्

न शशाक समाधातुं मनो मदनवेपितम् ६२

तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः

तामेव मनसा ध्यायन्स्वधर्माद्विरराम ह ६३

तामेव तोषयामास पित्र्! येणार्थेन यावता

ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ६४

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम्

विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः ६५

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम्

बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ६६

यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यतिगर्हितः

अवर्तत चिरं कालमघायुरशुचिर्मलात् ६७

तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम्

नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ६८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः