☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ षष्ठोऽध्यायः

राजोवाच

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः

क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि १

ऋषिरुवाच

सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते २

तथा चोक्तम्

न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते

यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ३

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः

योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ४

कामो मन्युर्मदो लोभः शोकमोहभयादयः

कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ५

अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषा-चरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्ष-यन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेना-न्वीक्षमाण उपरतानुवृत्तिरुपरराम ६

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्द-क्षिणकर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ७

अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलि-हानः सह तेन ददाह ८

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोप-शिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथ-मकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ९

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहत-धियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति १०

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ११

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः १२

तस्यानुगुणान्श्लोकान्गायन्ति

अहो भुवः सप्तसमुद्र वत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत्

गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्रा ण्यवतारवन्ति १३

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः

कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् १४

को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी

यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा-वहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुव-र्तते १६

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपत-प्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रि यन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः १७

राजन्पतिर्गुरुरलं भवतां यदूनां

दैवं प्रियः कुलपतिः क्व च किङ्करो वः

अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो

मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् १८

नित्यानुभूतनिजलाभनिवृत्ततृष्णः

श्रेयस्यतद्र चनया चिरसुप्तबुद्धेः

लोकस्य यः करुणयाभयमात्मलोकम्

आख्यान्नमो भगवते ऋषभाय तस्मै १९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः