☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्थोऽध्यायः

श्रीशुक उवाच

अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यै-श्वर्यमहा विभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः १

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार २

यस्य हीन्द्रः! स्पर्धमानो भगवान्वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् ३

नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन्परां निर्वृति-मुपगतः ४

विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप ५

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति

को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान्

अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ६

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः

यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ७

अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरु-कुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्र दत्तायामुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्जन्नात्म-जानामात्मसमानानां शतं जनयामास ८

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षंभारत-मिति व्यपदिशन्ति ९

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्र सेन इन्द्र स्पृग्विदर्भः कीकट इति नव नवति प्रधानाः १०

कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ११

इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्म-हिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्यामः१२

यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महा-श्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः १३

भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवला-नन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् १४

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः १५

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण

सामादिभिरुपायैर्जनतामनुशशास १६

द्र व्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभि-र्यथोपदेशं शतकृत्व इयाज १७

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन्वर्षे न कश्चन पुरुषो

वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं

विजृम्भितस्नेहातिशयमन्तरेण १८

स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रि-तानप्युपशिक्षयन्निति होवाच १९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः