શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वितीयोऽध्यायः

श्रीशुक उवाच

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा

औरसवद्धर्मावेक्षमाणः पर्यगोपायत् १

स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रो ण्यां भगवन्तं विश्वसृजां

पतिमाभृतपरिचर्योपकरण आत्म इकाग्र्येण तपस्व्याराधयां बभूव २

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्स-रसमभियापयामास ३

सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिक-रसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ४

तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणख-णायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधि-योगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ५

तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्म-नसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृता-सवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्या-सेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ६

का त्वं चिकीर्षसि च किं मुनिवर्य शैले

मायासि कापि भगवत्परदेवतायाः

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे

किं वा मृगान्मृगयसे विपिने प्रमत्तान् ७

बाणाविमौ भगवतः शतपत्रपत्रौ

शान्तावपुङ्खरुचिरावतितिग्मदन्तौ

कस्मै युयुङ्क्षसि वने विचरन्न विद्मः

क्षेमाय नो जडधियां तव विक्रमोऽस्तु ८

शिष्या इमे भगवतः परितः पठन्ति

गायन्ति साम सरहस्यमजस्रमीशम्

युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः

सर्वे भजन्त्यृषिगणा इव वेदशाखाः ९

वाचं परं चरणपञ्जरतित्तिरीणां

ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्

लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे

यस्यामलातपरिधिः क्व च वल्कलं ते १०

किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते

मध्ये कृशो वहसि यत्र दृशिः श्रिता मे

पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्

येनाश्रमं सुभग मे सुरभीकरोषि ११

लोकं प्रदर्शय सुहृत्तम तावकं मे

यत्रत्य इत्थमुरसावयवावपूर्वौ

अस्मद्विधस्य मनौन्नयनौ बिभर्ति

बह्वद्भुतं सरसराससुधादि वक्त्रे १२

का वात्मवृत्तिरदनाद्धविरङ्ग वाति

विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ

उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर्

आसन्नभृङ्गनिकरं सर इन्मुखं ते १३

योऽसौ त्वया करसरोजहतः पतङ्गो

दिक्षु भ्रमन्भ्रमत एजयतेऽक्षिणी मे

मुक्तं न ते स्मरसि वक्रजटावरूथं

कष्टोऽनिलो हरति लम्पट एष नीवीम् १४

रूपं तपोधन तपश्चरतां तपोघ्नं

ह्येतत्तु केन तपसा भवतोपलब्धम्

चर्तुं तपोऽर्हसि मया सह मित्र मह्यं

किं वा प्रसीदति स वै भवभावनो मे १५

न त्वां त्यजामि दयितं द्विजदेवदत्तं

यस्मिन्मनो दृगपि नो न वियाति लग्नम्

मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते

चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः १६

श्रीशुक उवाच

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां वि-बुधवधूं विबुधमतिरधिसभाजयामास १७

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण परा-क्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान्बुभुजे १८

तस्यामु ह वा आत्मजान्स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय

कुरुभद्रा श्वकेतुमालसंज्ञान्नव पुत्रानजनयत् १९

सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे २०

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः २१

आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते २२

सम्परेते पितरि नव भ्रातरो मेरुदुहित्र्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां! देववीतिमिति संज्ञा नवोदवहन् २३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः