શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चदशोऽध्यायः

श्रीशुक उवाच

भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभ पदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनी-षया पापीयस्या कलौ कल्पयिष्यन्ति १

तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् २

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुव-र्चलायां प्रतीह उपजातः ३

य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ४

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् ५

भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियु-त्सायां हृदयज । आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त । आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा । अजायत साक्षाद्भगवतो विष्णोर्जगद्रि रक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ६

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेने-ज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपर-मार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चा-भीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वय-मुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ७

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ८

गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता

समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ९

यमभ्यषिञ्चन्परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः

यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुणवत्सस्नुतोधाः १०

छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपाः

प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य ११

यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे

श्रद्धाविशुद्धाचलभक्तियोग समर्पितेज्याफलमाजहार १२

यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात्

प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य १३

गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्र-रथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीर-व्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजि-त्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् १४

तत्रायं श्लोकः

प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः

अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा १५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः