☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्थोऽध्यायः

मैत्रेय उवाच

एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन्

सुहृद्दिदृक्षुः परिशङ्किता भवान्निष्क्रामती निर्विशती द्विधास सा १

सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला

भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः २

ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा

पित्रोरगात्स्त्रैणविमूढधीर्गृहान्प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः ३

तामन्वगच्छन्द्रु तविक्रमां सतीमेकां त्रिनेत्रानुचराः सहस्रशः

सपार्षदयक्षा मणिमन्मदादयः पुरोवृषेन्द्रा स्तरसा गतव्यथाः ४

तां सारिकाकन्दुकदर्पणाम्बुज श्वेतातपत्रव्यजनस्रगादिभिः

गीतायनैर्दुन्दुभिशङ्खवेणुभिर्वृषेन्द्र मारोप्य विटङ्किता ययुः ६

आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः

मृद्दार्वयःकाञ्चनदर्भचर्मभिर्निसृष्टभाण्डं यजनं समाविशत् ६

तामागतां तत्र न कश्चनाद्रि यद्विमानितां यज्ञकृतो भयाज्जनः

ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ७

सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम्

दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती ८

अरुद्र भागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ

अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा ९

जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम्

स्वतेजसा भूतगणान्समुत्थितान्निगृह्य देवी जगतोऽभिशृण्वतः १०

देव्युवाच

न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः

तस्मिन्समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ११

दोषान्परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज

गुणांश्च फल्गून्बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् १२

नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु

सेर्ष्यं महापूरुषपादपांसुभिर्निरस्ततेजःसु तदेव शोभनम् १३

यद्द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत्

पवित्रकीर्तिं तमलङ्घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः १४

यत्पादपद्मं महतां मनोऽलिभिर्निषेवितं ब्रह्मरसासवार्थिभिः

लोकस्य यद्वर्षति चाशिषोऽर्थिनस्तस्मै भवान्द्रु ह्यति विश्वबन्धवे १५

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने

तन्माल्यभस्मनृकपाल्यवसत्पिशाचैर्ये मूर्धभिर्दधति तच्चरणावसृष्टम् १६

कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने

छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेज्जिह्वामसूनपि ततो विसृजेत्स धर्म १७ः!

अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः

जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते १८

न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः

यथा गतिर्देवमनुष्ययोः पृथक्स्व एव धर्मे न परं क्षिपेत्स्थितः १९

कर्म प्रवृत्तं च निवृत्तमप्यृतं वेदे विविच्योभयलिङ्गमाश्रितम्

विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति २०

मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः

तदन्नतृप्तैरसुभृद्भिरीडिता अव्यक्तलिङ्गा अवधूतसेविताः २१

नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना

व्रीडा ममाभूत्कुजनप्रसङ्गतस्तज्जन्म धिग्यो महतामवद्यकृत् २२

गोत्रं त्वदीयं भगवान्वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः

व्यपेतनर्मस्मितमाशु तदाहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् २३

मैत्रेय उवाच

इत्यध्वरे दक्षमनूद्य शत्रुहन्क्षितावुदीचीं निषसाद शान्तवाक्

स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत् २४

कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः

शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् २५

एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्कमादरात्

जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम् २६

ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम्

ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना २७

तत्पश्यतां खे भुवि चाद्भुतं महधा हेति वादः सुमहानजायत

हन्त प्रिया दैवतमस्य देवी जहावसून्केन सती प्रकोपिता २८

अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः

जहावसून्यद्विमतात्मजा सती मनस्विनी मानमभीक्ष्णमर्हति २९

सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक्च लोकेऽपकीर्तिं महतीमवाप्स्यति

यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः ३०

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम्

दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ३१

तेषामापततां वेगं निशाम्य भगवान्भृगुः

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ३२

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ३३

तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः

हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ३४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः