☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोविंशोऽध्यायः

मैत्रेय उवाच

दृष्ट्वात्मानं प्रवयसमेकदा वैन्य आत्मवान्

आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः १

जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम्

निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् २

आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव

प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ३

तत्राप्यदाभ्यनियमो वैखानससुसम्मते

आरब्ध उग्रतपसि यथा स्वविजये पुरा ४

कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित्

अब्भक्षः कतिचित्पक्षान्वायुभक्षस्ततः परम् ५

ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः

आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ६

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः

आरिराधयिषुः कृष्णमचरत्तप उत्तमम् ७

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः

प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ८

सनत्कुमारो भगवान्यदाहाध्यात्मिकं परम्

योगं तेनैव पुरुषमभजत्पुरुषर्षभः ९

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा

भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् १०

तस्यानया भगवतः परिकर्मशुद्ध

सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या

ज्ञानं विरक्तिमदभून्निशितेन येन

चिच्छेद संशयपदं निजजीवकोशम् ११

छिन्नान्यधीरधिगतात्मगतिर्निरीहस्

तत्तत्यजेऽच्छिनदिदं वयुनेन येन

तावन्न योगगतिभिर्यतिरप्रमत्तो

यावद्गदाग्रजकथासु रतिं न कुर्यात् १२

एवं स वीरप्रवरः संयोज्यात्मानमात्मनि

ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् १३

सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनैः

नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि १४

उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः

वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् १५

खान्याकाशे द्र वं तोये यथास्थानं विभागशः

क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् १६

इन्द्रि येषु मनस्तानि तन्मात्रेषु यथोद्भवम्

भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे १७

तं सर्वगुणविन्यासं जीवे मायामये न्यधात्

तं चानुशयमात्मस्थमसावनुशयी पुमान्

नानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः १८

अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम्

सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः १९

अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया

नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः २०

देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः

आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रि सानुनि २१

विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः

नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ २२

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम्

तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः २३

कुर्वत्यः कुसुमासारं तस्मिन्मन्दरसानुनि

नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् २४

देव्य ऊचुः

अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम्

सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव २५

सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती

पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा २६

तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम्

भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत २७

स वञ्चितो बतात्मध्रुक्कृच्छ्रेण महता भुवि

लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते २८

मैत्रेय उवाच

स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः

यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः २९

इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः

कीर्तितं तस्य चरितमुद्दामचरितस्य ते ३०

य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत्

श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात् ३१

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः

वैश्यः पठन्विट्पतिः स्याच्छूद्रः! सत्तमतामियात् ३२

त्रिः कृत्व इदमाकर्ण्य नरो नार्यथवादृआ!

अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ३३

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः

इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ३४

धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम्

धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभिः

श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ३५

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान्

बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ३६

मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन्

वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत् ३७

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम्

अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ३८

अनुदिनमिदमादरेण शृण्वन्पृथुचरितं प्रथयन्विमुक्तसङ्गः

भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ३९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः