☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथैकविंशोऽध्यायः

मैत्रेय उवाच

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः

महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै १

चन्दनागुरुतोयार्द्र रथ्याचत्वरमार्गवत्

पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम् २

सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम्

तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ३

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ४

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम्

विवेश भवनं वीरः स्तूयमानो गतस्मयः ५

पूजितः पूजयामास तत्र तत्र महायशाः

पौराञ्जानपदांस्तांस्तान्प्रीतः प्रियवरप्रदः ६

स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान्महत्तमः

कुर्वन्शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ७

सूत उवाच

तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम्

क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन् ८

विदुर उवाच

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः

बिभ्रत्स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ९

को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः

लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम् १०

मैत्रेय उवाच

गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन्

आरब्धानेव बुभुजे भोगान्पुण्यजिहासया ११

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक्

अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः १२

एकदासीन्महासत्र दीक्षा तत्र दिवौकसाम्

समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम १३

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः

उत्थितः सदसो मध्ये ताराणामुडुराडिव १४

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः १५

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् १६

सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः

महाधने दुकूलाग्र्ये परिधायोपवीय च १७

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः

कृष्णाजिनधरः श्रीमान्कुशपाणिः कृतोचितः १८

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः

ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव १९

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम्

सर्वेषामुपकारार्थं तदा अनुवदन्निव २०

राजोवाच

सभ्याः शृणुत भद्रं वः साधवो य इहागताः

सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् २१

अहं दण्डधरो राजा प्रजानामिह योजितः

रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् २२

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् २३

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन्

प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः २४

तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः

कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः २५

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः

कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् २६

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वद्भिउ!वः २७

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः

प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः २८

ईदृशानामथान्येषामजस्य च भवस्य च

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता २९

दौहित्रादीनृते मृत्योः शोच्यान्धर्मविमोहितान्

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ३०

यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचितं मलं धियः

सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ३१

विनिर्धुताशेषमनोमलः पुमानसङ्गविज्ञानविशेषवीर्यवान्

यदङ्घ्रिमूले कृतकेतनः पुनर्न संसृतिं क्लेशवहां प्रपद्यते ३२

तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः

अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः ३३

असाविहानेकगुणोऽगुणोऽध्वरः पृथग्विधद्र व्यगुणक्रियोक्तिभिः

सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनः स्वरूपतः ३४

प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम्

क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः ३५

अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम्

स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ३६

मा जातु तेजः प्रभवेन्महर्द्धिभिस्तितिक्षया तपसा विद्यया च

देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद्द्विजानाम् ३७

ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात्

अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ३८

यत्सेवयाशेषगुहाशयः स्वराड्विप्रप्रियस्तुष्यति काममीश्वरः

तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ३९

पुमान्लभेतानतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम्

यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम् ४०

अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः

न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः ४१

यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः

समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते ४२

तेषामहं पादसरोजरेणुमार्या वहेयाधिकिरीटमायुः

यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ४३

गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पदः

प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् ४४

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ४६

पुत्रेण जयते लोकानिति सत्यवती श्रुतिः

ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ४७

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ४८

वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ४९

अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः

य उत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्ति ५०

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम्

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ५१

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ५२

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ५३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः