☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ विंशोऽध्यायः

मैत्रेय उवाच

भगवानपि वैकुण्ठः साकं मघवता विभुः

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक्तमभाषत १

श्रीभगवानुवाच

एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह

क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि २

सुधियः साधवो लोके नरदेव नरोत्तमाः

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ३

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया

श्रम एव परं जातो दीर्घया वृद्धसेवया ४

अतः कायमिमं विद्वानविद्याकामकर्मभिः

आरब्ध इति नैवास्मिन्प्रतिबुद्धऽनुषज्जते ५

असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे

अपत्ये द्र विणे वापि कः कुर्यान्ममतां बुधः ६

एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः

सर्वगोऽनावृतः साक्षी निरात्मात्मात्मनः परः ७

य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः

नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ८

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः

भजते शनकैस्तस्य मनो राजन्प्रसीदति ९

परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः

शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते १०

उदासीनमिवाध्यक्षं द्र व्यज्ञानक्रियात्मनाम्

कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ११

भिन्नस्य लिङ्गस्य गुणप्रवाहो द्र व्यक्रियाकारकचेतनात्मनः

दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः १२

समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रि याशयः

मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् १३

श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात्षष्ठमंशम्

हर्तान्यथा हृतपुण्यः प्रजानामरक्षिता करहारोऽघमत्ति १४

एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः

ह्रस्वेन कालेन गृहोपयातान्द्र ष्टासि सिद्धाननुरक्तलोकः १५

वरं च मत्कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः

नाहं मखैर्वै सुलभस्तपोभिर्योगेन वा यत्समचित्तवर्ती १६

मैत्रेय उवाच

स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित्

अनुशासित आदेशं शिरसा जगृहे हरेः १७

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह १८

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः

समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः १९

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः

पश्यन्पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् २०

स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः

न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः २१

अथावमृज्याश्रुकला विलोकयन्नतृप्तदृग्गोचरमाह पूरुषम्

पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः २२

पृथुरुवाच

वरान्विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम्

ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च २३

न कामये नाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजासवः

महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः २४

स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः

स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः २५

यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत्

कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया २६

अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः

अप्यावयोरेकपतिस्पृधोः कलिर्न स्यात्कृतत्वच्चरणैकतानयोः २७

जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम्

करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया २८

भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम्

भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे २९

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत्

वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ३०

त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः

यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् ३१

मैत्रेय उवाच

इत्यादिराजेन नुतः स विश्वदृक्तमाह राजन्मयि भक्तिरस्तु ते

दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ३२

तत्त्वं कुरु मयादिष्टमप्रमत्तः प्रजापते

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ३३

मैत्रेय उवाच

इ ति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ३४

देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः

किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ३५

यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ३६

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ३७

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ३८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः