☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टादशोऽध्यायः

मैत्रेय उवाच

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम्

पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना १

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे

सर्वतः सारमादत्ते यथा मधुकरो बुधः २

अस्मिन्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ३

तानातिष्ठति यः सम्यगुपायान्पूर्वदर्शितान्

अवरः श्रद्धयोपेत उपेयान्विन्दतेऽञ्जसा ४

ताननादृत्य योऽविद्वानर्थानारभते स्वयम्

तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ५

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते

भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ६

अपालितानादृता च भवद्भिर्लोकपालकैः

चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ७

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा

तत्र योगेन दृष्टेन भवानादातुमर्हति ८

वत्सं कल्पय मे वीर येनाहं वत्सला तव

धोक्ष्ये क्षीरमयान्कामाननुरूपं च दोहनम् ९

दोग्धारं च महाबाहो भूतानां भूतभावन

अन्नमीप्सितमूर्जस्वद्भगवान्वाञ्छते यदि १०

समां च कुरु मां राजन्देववृष्टं यथा पयः

अपर्तावपि भद्रं ते उपावर्तेत मे विभो ११

इति प्रियं हितं वाक्यं भुव आदाय भूपतिः

वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः १२

तथापरे च सर्वत्र सारमाददते बुधाः

ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् १३

ऋषयो दुदुहुर्देवीमिन्द्रि येष्वथ सत्तम

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि १४

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन्

हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः १५

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम्

विधायादूदुहन्क्षीरमयःपात्रे सुरासवम् १६

गन्धर्वाप्सरसोऽधुक्षन्पात्रे पद्ममये पयः

वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् १७

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत

आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः १८

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम्

सिद्धिं नभसि विद्यां च ये च विद्याधरादयः १९

अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम्

मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् २०

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः

भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् २१

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम्

विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः २२

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम्

अरण्यपात्रे चाधुक्षन्मृगेन्द्रे ण च दंष्ट्रिणः २३

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे

सुपर्णवत्सा विहगाश्चरं चाचरमेव च २४

वटवत्सा वनस्पतयः पृथग्रसमयं पयः

गिरयो हिमवद्वत्सा नानाधातून्स्वसानुषु २५

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् २६

एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः

दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह २७

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः

दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः २८

चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट्

भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः २९

अथास्मिन्भगवान्वैन्यः प्रजानां वृत्तिदः पिता

निवासान्कल्पयां चक्रे तत्र तत्र यथार्हतः ३०

ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च

घोषान्व्रजान्सशिबिरानाकरान्खेटखर्वटान् ३१

प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ३२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजयेऽष्टादशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः