☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तदशोऽध्यायः

मैत्रेय उवाच

एवं स भगवान्वैन्यः ख्यापितो गुणकर्मभिः

छन्दयामास तान्कामैः प्रतिपूज्याभिनन्द्य च १

ब्राह्मणप्रमुखान्वर्णान्भृत्यामात्यपुरोधसः

पौरान्जानपदान्श्रेणीः प्रकृतीः समपूजयत् २

विदुर उवाच

कस्माद्दधार गोरूपं धरित्री बहुरूपिणी

यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ३

प्रकृत्या विषमा देवी कृता तेन समा कथम्

तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ४

सनत्कुमाराद्भगवतो ब्रह्मन्ब्रह्मविदुत्तमात्

लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ५

यच्चान्यदपि कृष्णस्य भवान्भगवतः प्रभोः

श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ६

भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च

वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ७

सूत उवाच

चोदितो विदुरेणैवं वासुदेवकथां प्रति

प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ८

मैत्रेय उवाच

यदाभिषिक्तः पृथुरङ्ग विप्रैरामन्त्रितो जनतायाश्च पालः

प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् ९

वयं राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः

त्वामद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर्नः १०

तन्नो भवानीहतु रातवेऽन्नं क्षुधार्दितानां नरदेवदेव

यावन्न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः ११

मैत्रेय उवाच

पृथुः प्रजानां करुणं निशम्य परिदेवितम्

दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत १२

इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः

सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा १३

प्रवेपमाना धरणी निशाम्योदायुधं च तम्

गौः सत्यपाद्र वद्भीता मृगीव मृगयुद्रुता १४

तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः

शरं धनुषि सन्धाय यत्र यत्र पलायते १५

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः

धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् १६

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः

त्रस्ता तदा निववृते हृदयेन विदूयता १७

उवाच च महाभागं धर्मज्ञापन्नवत्सल

त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् १८

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम्

अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः १९

प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः

किमुत त्वद्विधा राजन्करुणा दीनवत्सलाः २०

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम्

आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि २१

पृथुरुवाच

वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम्

भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु २२

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः

तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते २३

त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा

न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः २४

अमूषां क्षुत्परीतानामार्तानां परिदेवितम्

शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा २५

पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः

भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः २६

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः

आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः २७

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्

प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः २८

धरोवाच

नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने

नमः स्वरूपानुभवेन निर्धुत द्र व्यक्रियाकारकविभ्रमोर्मये २९

येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः

स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये ३०

य एतदादावसृजच्चराचरं स्वमाययात्माश्रययावितर्क्यया

तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ३१

नूनं बतेशस्य समीहितं जनैस्तन्मायया दुर्जययाकृतात्मभिः

न लक्ष्यते यस्त्वकरोदकारयद्योऽनेक एकः परतश्च ईश्वरः ३२

सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्द्र व्यक्रियाकारकचेतनात्मभिः

तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ३३

स वै भवानात्मविनिर्मितं जगद्भूतेन्द्रि यान्तःकरणात्मकं विभो

संस्थापयिष्यन्नज मां रसातलादभ्युज्जहाराम्भस आदिसूकरः ३४

अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल

स वीरमूर्तिः समभूद्धराधरो यो मां पयस्युग्रशरो जिघांससि ३५

नूनं जनैरीहितमीश्वराणामस्मद्विधैस्तद्गुणसर्गमायया

न ज्ञायते मोहितचित्तवर्त्मभिस्तेभ्यो नमो वीरयशस्करेभ्यः ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः